Wednesday 1 July 2020

संस्कृतवाङ्मये केचन कवयः-कृतयः-कालः




1.श्रव्यकाव्यानि - पद्यमयानि

क्रमसंख्या
कवयः
कृतयः
कालः
1.
कालिदासः
रघुवंशम्, कुमारसम्भवम्
क्रिस्तोः पूर्वं
प्रथमशताब्दिः
2.
अश्वघोषः
बुद्धचरितम्, सौन्दरानन्दम्
क्रिस्तोः पूर्वं
प्रथमशताब्दिः
3.
भारविः
किरातार्जुनीयम्
क्रिस्तोः पश्चात्  
सप्तमशताब्दिः
4.
माघः
शिशुपालवधम्
क्रिस्तोः पश्चात्  
दशमशताब्दिः
5.
श्रीहर्षः
नैषधीयचरितम्
क्रिस्तोः पश्चात्  
द्वादश-शताब्दिः
6.
भट्टिमहाकविः
रावणवधम्
क्रिस्तोः पश्चात्  
सप्तमशताब्दिः

2.श्रव्यकाव्यानि - गद्यमयानि

क्रमसंख्या
कवयः
कृतयः
कालः
1.
सुबन्धुः
वासवदत्ता
क्रिस्तोः पश्चात्  
सप्तमशताब्दिः
2
दण्डी
दशकुमारचरितम्,
अवन्तिसुन्दरीकधा
क्रिस्तोः पश्चात्  
षष्ठ-शताब्दिः
3
बाणभट्टः
कादम्बरी, हर्षचरितम्
क्रिस्तोः पश्चात्  
सप्तमशताब्दिः

3.दृश्यकाव्यानि - नाटकादि रूपकाणि

क्रमसंख्या
कवयः
कृतयः
कालः
1.
भासः
स्वप्नवासवदत्तम्, दूतवाक्यम्, कर्णभारम्, मध्यमव्यायोगादि त्रयोदश-रूपकाणि
क्रिस्तोः पूर्वं
प्रथमशताब्दिः
2
कालिदासः
मालदिकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलम्
क्रिस्तोः पूर्वं
प्रथमशताब्दिः
3
हर्षवर्धनः
रत्नावलिः, प्रियदर्शिका, नागानन्दम्
क्रिस्तोः पश्चात्
सप्तमशताब्दिः
4
भवभूतिः
मालतीमाधवम्, महावीरचरितम्, उत्तररामचरितम्
क्रिस्तोः पश्चात्
सप्तम-शताब्दिः
5.
भट्टनारायणः
वेणीसंहारम्
क्रिस्तोः पश्चात्
नवम-शताब्दिः
6.
राजशेखरः
विद्धशालभञ्जिका, कर्पूमञ्जरी, बालरामायणम्, बालभारतम्
क्रिस्तोः पश्चात्
नवम-शताब्दिः

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...