Tuesday 14 July 2020

पठतु सुभाषितम्


      जलम्, अन्नम्, सुभाषितम् इति त्रीणि एव पृथिव्याम् अस्यां रत्नानि इति मन्यन्ते विद्वज्जनैः। मूढैस्तु पाषाणखण्डाः रत्नसंज्ञया ज्ञायन्ते। अतः वयं रत्नभूतं सुभाषितम् अधोनिर्दिष्टम् एकं पठामः-
  "समये भोजनं निद्रा, समये स्नानम् आचरेत् ।
   व्यायामं समये कुर्यात्, यमो भीतो गमिष्यति॥"
एतत् सुभाषितं तावत्, श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन उक्तं "युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु" इति श्लोकं ज्ञापयति॥

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...