Tuesday 28 July 2020

यकृत्-रक्षणम्



Embolization Therapy for Liver Cancer
      अद्य जूलै 28-07-2020 अखिलभुवन-यकृत्-पीडानिवारण-
दिनं (World Hepatitis Day) सर्वैः मन्यते। प्रतिमानवानां शरीरेषु हृदयम्, मस्तिष्कम्, फुफ्फुसः इति मुख्यभूतानि अङ्गानि सन्ति। तादृशाङ्गेषु अवयवेषु यकृत् अपि (Liver) अन्यतमं भवति। "यं संयमं करोति इति यकृत्"। "कालेयम् इति अपरं नाम, "कं सुखमा-लेयमम् आदेयं यस्मात् " इति तस्य व्युत्पत्तिः। तस्य कार्यमपि अधिकमस्ति। तदधिकृत्य किञ्चित् जानीमः-
 1. कशेरुयुक्तप्राणिनां तद्रहितप्राणिनामपि यकृत् मुख्यभूतमस्ति    यतः भुक्तानां भोजनानां जीरणार्थं भगवता सृष्टं भवति।
 2. जन्तुषु प्रादुर्भूतेन व्याधिना यकृत् नितरां पीडितमपि                   75% स्वयमुत्तेजीकरोति। शरीरात् टाक्सिन् इति कालुष्यं             निष्कासयति। जन्तुभिः भुक्तानाम् आहाराणां जीरणाय             पित्तद्रवमुत्पादयति।
 3. जन्तुषु प्रादुर्भूतेन व्याधिना यकृत् नितरां पीडितसमये पैल्            इति द्रवः अधिकेन उत्पाद्यते। अनेन पादेषुस्फीतम्,पीतवर्ण-
    युक्त नेत्रम्, उदरवेदना, वमनं तथा आलस्यम्, ज्वरः, शिरो-         भ्रमणं, कुक्ष्यां वमनेच्छा, पीतवर्णमूत्रविसर्जनम्, इत्यादयः    रोगाः जायन्ते।
    4.            यकृत्-पीडानिवारणार्थं,  हारीतपत्राणि (Greens  like       Spinach),लशुनं, शिखामूलम् (Beetroot ) बीट्रूट्, मधु,   नारिकेल-तैलं, तृणचायम् (Green - tea)ग्रीन् टी, स्ट्राबेर्रिफलम्,  सुलभ-जीर्णयोग्यभोजनानि, सत्त्वगुणवर्धकाः शाकाः, फलानि इत्यादयः खादनीयाः इति वैद्यानां सदुपदेशाः॥
॥यकृत् इति शरीरावयवं पालयामः, सुखं जीवामः॥

PROTECT YOUR LIVER…. | myklluli's Blog

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...