Monday 27 July 2020

फलानि




Fresh Fruits Manufacturer in Malappuram Kerala India by MALABAR ...

      फलानि बहुविधानि सन्ति। तानि अधिकृत्य किञ्चित् आस्वादयामः-
1. मनुष्याणां जीवने फलानां स्थानं मुख्यतमं भवति।
2. रसाल-चूत-सहकारादिभेदयुक्तम्-आम्रम्, कण्टकिभेदयुक्तं- पनसम्, वारणबुसा-रम्भा-मोचा-अंशुमत्फलादिभेदयुक्तं-कदलीफलम्, पिचुमन्द-जम्बीरादिभेदयुक्तं-निम्बुफलम्, आमलकम्, बदरी, कपित्थम्, भेरी, बहुबीजम्, दाडिमम्, नारङ्गम्, सेवम्, मृद्वीका-गोस्तनी-स्वाद्वी-मधुरसादिभेद-युक्तं-द्राक्षाफलम्, जम्बूफलम्, अन्नासफलम् इत्यादीनि अनेकानि फलानि भवन्ति।
3."अभुक्तादामलकं पथ्यं भुक्त्वा तु बदरीफलम्।
  कपित्थं  सर्वदा  पथ्यं  कदली   कदाचन॥" इति श्लोकः पथ्यभूतानि फलानि अधिकृत्य वदति।
                        Image result for Image of Srirama and Sabari
4."सादरं शबरीदत्त-फल-मूलाभिलाषिणे"  इति भगवान् श्रीरामः सर्वैः स्तूयते।
5. कपित्थ-जम्बूफलानि गजानामिष्टतमानि इति कारणेन
कपित्थ-जम्बूफलसारभक्षितमिति भगवान् विनायकः स्तूयते।
6. फलानि मनुष्याणां पुष्टिदानि सन्ति। तानि फलानि भुक्त्वा सन्तोषेण जीवामः॥

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...