Wednesday 10 October 2018

सङ्गीते संस्कृतसाहित्यम्



सङ्गीतं नाम चतुष्षष्टिकलासु अन्यतमं उत्तमोत्तमं चास्ति।  एतत् श्रवणमधुरं ददाति। मानवाः मृगाः पण्डिताः पामराः वृद्धाः बालाश्च सङ्गीतश्रवणेन सुखमनुभवन्ति। उच्यते किल - "शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणी॥" इति  सुभाषिते। सङ्गीतं तु आयुर्वेद, धनुर्वेद, अर्थशास्त्र, गान्धर्ववेद इति चतुर्षु उपवेदेषु  गान्धर्ववेद इत्यपरनाम्ना स्तूयते।  भगवतोपासनाय भगवन्तं ज्ञातुं च मुख्यसाधनात्मकं भवति सङ्गीतम्। अनेनैव हि सङगीतमन्यतमं विद्यास्थानेषु परिगण्यते। भगवान् नादरूपेण चापि चकास्ति। अतः अस्मदीयाः पूर्वजाः महान्तः नादयोगेन सङ्गीतेन भगवन्तमुपास्य मोक्षं प्राप्तवन्तः॥

सङ्गीतमहिमा अधोनिर्दिष्टैः पद्यांशैः ज्ञातुं शक्यते।

"नाहं वसामि वैकुण्ठे योगिनां हृदये न च।
 मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥" भागवते
"श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्।
 अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्॥"  भागवते

"नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम्॥"  सिद्धान्तकौमुदी
"साहित्यसङ्गीतकलाविहीनः साक्षात्पशुःपुच्छविषाणहीनः।
 तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् ॥" सुभाषिते
"सङ्गीतमथ साहित्यं सरस्वत्याः स्तनद्वयम्।  सुभाषिते
 एकमापीतमधुरम्-अन्यदालोचनामृतम्"
"निषादर्षभगान्धारषड्जमध्मदैवताः।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थितास्स्वराः"
"षड्जसंवादिनीः केकाः द्विधा भिन्ना शिखण्डिभिः।" रघुवंशे
"जीमूतस्तनितविशङ्किभिर्मयूरैः उद्ग्रीवैरनुरसितस्य पुष्करस्य।
 निर्ह्रादिन्युपहितमध्यमस्वरोत्था मायूरी मदयति मार्जना मनांसि॥" मालविकाग्निमित्रे


उपमाद्यलङ्कार-माधुर्यादिगुण-वैदर्भ्यादिरीति-कैशिक्यादिवृत्ति-द्राक्षादिपाकमेदुरैः साहित्योपकरणैः साहित्यसारांशभरिताः सङ्गीतकृतयः वाग्गेयकारैर्बहुभिः विरचिताः विलसन्ति। तासु किञ्चिदास्वादयामः  


                         Image result for Image of Swathi thirunal king
1. श्रीमत्केरलाधीशश्रीमत्स्वातित्तिरुनाळ्महाराजकृतिषु –

देवदेव कलयामि ते चरणाम्बुजसेवनम्।
देवदेव कलयामि ते चरणाम्बुजसेवनम्   देवदेव.,

भुवनत्रयनायक भूरि करुणया मम
भवतापमखिलं वारय रमाकान्त        देवदेव.,

जातरूपविभचेल जन्मार्जितं ममाखिल
पातकसञ्चयमिह वारय करुणया।
दितिजालिविदलन दीनबन्धो मामव (आ)
श्रितविबुधसाल श्रीपद्मनाभ शौरे        देवदेव.,

                     Image result for Image of Muthuswami Dikshitar
      
2. श्रीमुत्तुस्वामिदीक्षितकृतिष्वेका

आनन्दामृताकर्षिणी अमृतवर्षिणि
हरादिपूजिते शिवे भवानि            ॥आनन्द.,॥

श्रीनन्दनादि संरक्षिणि 
श्रीगुरुगुहजननि चिद्रूपिणि
सानन्द हृदयनिलये सदये 
सद्यस्सुवृष्टिहेतवे
सन्ततं चिन्तये अमृतेश्वरि 
सलिलं वर्षय वर्षय ॥आनन्द.,॥


                  Image result for Image of Annamayya

3. श्रीमद्वैष्णवशिखामणितल्लजश्रीमदण्णमाचार्यकृतिषु पवित्रतमैका -
नारायण ते नमो नमो
नारदसन्नुत नमो नमो  नारा.,

मुरहर भवहर मुकुन्द माधव
गरुडगमन पङ्कजनाभ।
परमपुरुष भवबन्धविमोचन
नरमृगशरीर नमो नमो  नारा.,

जलधिशयन रविचन्द्रविलोचन
जलरुहभवनुतचरणयुग।
बलिबन्धन गोपवधूवल्लभ
नलिनोदर ते नमो नमो  नारा.,

आदिदेव सकलागमपूजित
यादवकुल मोहनरूप।
वेदोद्धर श्रीवेङ्कटनायक
नादप्रिय ते नमो नमो   नारा.,

                                                 Image result for Image of Thyagaraja
4. श्रीमत्त्यागराजस्वामिनः कृतिषु अन्यतमैका  -

सामजवरगमन ! साधुहृत् –
सारसाब्जपालकालातीतविख्यात   ॥ सामज.,॥

साम-निगमज-सुधामयगानविचक्षण !
गुणशील ! दयालवाल ! मां पालय !  ॥ सामज.,॥

वेदशिरोमातृज सप्तस्वर
नादाचलदीप स्वीकृत
यादवकुलमुरलीवादन
विनोदमोहनकर त्यागराजवन्दनीय  ॥ सामज.,॥


                                              Image result for Image of Sadasiva brahmendral
5. श्रीसदाशिवब्रह्मेन्द्राणां कृतिषु अन्यतमैका –

सर्वं ब्रह्ममयं रे रे सर्वं ब्रह्ममयम् ।
सर्वं ब्रह्ममयं रे रे सर्वं ब्रह्ममयम्    सर्वं.,

किं वचनीयम् ? किमवचनीयम् ?
किं रचनीयम् ? किमरचनीयम् ?  सर्वं.,

किं पठनीयम् ? किमपठनीयम् ?
किं भजनीयम् ? किमभजनीयम् ? ॥ सर्वं.,

किं बोद्धव्यम् ? किमबोद्धव्यम् ?
किं भोक्तव्यम् ? किमभोक्तव्यम् ? 
सर्वत्र सदा हंसध्यानं कर्तव्यं भो मुक्तिनिदानम् ॥ सर्वं.,

                                         Image result for Image of Narayana theerthar
                                                         
6. श्रीमन्नारायणतीर्थकृतश्रीकृष्णलीलातरङ्गिण्यामेका –

ध्रुवमण्डलपण्डितवधूजनमण्डलमिहोन्नतं
भवसागरतारकं गिरापरिभावुकसुलक्षितम्  
द्रुत-मध्य-मन्थरगतीरवलोकयत सुन्दरीः
कृतपुण्यफलात्मकहरिं परिपश्यत व्रजौकसाम् ॥
त्रिपताक-पताकसुकरैः कटकामुखशिलीमुखैः
परभाव-रसोत्कटपरैरपि वीक्षणसुशिक्षितैः
तनुमध्यनियोजितकरैरपि नाट्यरसोत्कटाः
नारायणतीर्थकृतं गीतं हरिरिति यतिजनतोषितम् ॥
               


                 









XSABARI (SABARl)

  XSABARI (SABARl)   XSABARI (SABARl) was an aged woman of the tribe of forest-dwellers. Sri Rama, during his life in the forest, gave h...