Friday 17 July 2020

अखिल-भुवन-न्यायदिन-उत्सवः

World Day for International Justice: International Justice Day ...
      अद्य आङ्ग्लवर्षीय जूलै मासे सप्तदशमं दिनं (17-07- 20) 
भवति। अस्मिन् दिने अर्थात् प्रति जूलै मासे सप्तदशमं दिनं तावत् अखिल-भुवन-न्यायदिन-उत्सवः अनुष्ठीयते। न्यायस्तावत् धर्मः, 
नयः, नीतिः, न्यायिता, ऋजुता, साधुता, न्याय्यता, युक्तता, 
योग्यता, यथार्थता, सत्यता, अपक्षपातः, सर्वसमता, न्यायशिक्षा, योग्यशिक्षा इति पर्यायशब्दैः ज्ञायते। तदधिकृत्य किञ्चित् जानीमः-
   1. यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम्।
   अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति॥ इति मुरारिः॥
   2. न्याय्यात् पथः प्रविचलन्ति पदं न धीराः॥
   आर्जवं हि कुटिलेषु न नीतिः॥ इति भर्तृहरिः॥
   3. नयगुणोपचितामिव भूपतेः सदुपकारफलं श्रियमर्थिनः॥
   इति कालिदासः॥
   4.  चलति नयान्न जिगीषतां हि चेतः॥ इति भारविः॥
   5. आत्मोदयः परग्लानिर्द्वयं नीतिः इतीयती॥ इति माघः॥
    अतः वयं, धर्मे-सत्कार्ये च मतिं, क्रोधनिग्रहं, यथाशक्ति दानं, लोकगतिं ज्ञात्वा अनुष्ठानं, मधुरं-प्रियं-सत्यभाषणं, पात्रं 
ज्ञात्वा स्नेहं, मातृ-पितृ रक्षणं, प्राप्तकालस्य उपयोगं, निन्दितं-
विफलं-कर्म न, जीवरक्षणं, सद्गुणसम्पादनं, ज्ञानिनाम् 
आश्रयणं,  महात्मनां दर्शनं-वचनश्रवणं, ज्ञात्वा पापं न, 
अद्रोहं सर्वभूतेषु च कुर्मः। अनेन अस्माभिः न्यूनात् न्यूनं 
न्यायः परिपाल्यते॥
                       World Day for International Justice or International Justice Day ...

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...