Sunday 5 July 2020

गुरुपूर्णिमा



Vyāsa: A seer of social reforms - Indus Scrolls

      देशेऽस्मिन् भारते सर्वैः भारतीयैः गुरुपूर्णिमा इति पर्वदिवसः महता वैभवेन मन्यते। भारते सर्वलोकस्य प्रिया भवति गुरुपूर्णिमा। सर्वे सर्वत्र भक्त्या एतां  गुरुपूर्णिमां व्यासपूर्णिमा इति नाम्ना जुह्वति। तदधिकृत्य किञ्चित् जानीमः -
1.  भगवान्व्यासः भारतवर्षे वेदानां ग्रन्थरूपेण त्राता, अष्टादश-पुराणानां स्रष्टा, महाभारत-भागवत-ब्रह्मसूत्रमीमांसादि-ग्रन्थानां कर्ता। भारतीयस्य वाङ्मयस्य मूलधर्ता, भारतीय-परम्परायाः अय-मेव गुरुः, अतः तत्सम्माननार्थं गुरुपूर्णिमा व्यासपूर्णिमा इति परिगण्यते॥
2.  अस्मिन् दिने सर्वे गुरवः पूज्यन्ते। गुरूणां सेवया शिष्याणां मनोरथाः पूर्णाः भवन्ति। साधारणविद्यां गुरवः कल्पलता-त्वेन शिष्याणां कृते प्रयच्छन्ति॥
3.  गुरोः अधिकं तत्त्वं वा अधिकं तपः वा नास्ति, तत्त्वज्ञानात्    परमपि नान्यदस्ति। तद्बोधकाय गुरवे नमः। ज्ञानाञ्जनशला-कया अज्ञानतिमिरान्धस्य चक्षुरुन्मीलनं करोति गुरुः। सः एव गुरुः एव ब्रह्म-विष्णुः-परमेश्वरः- किं बहुना स एव साक्षात् परब्रह्म भवति, अतः तादृशं गुरुं नमामः॥
4. सत्संप्रदाये सिद्धः, स्थिरः,अनघधीः, श्रोत्रियः, ब्रह्मनिष्ठः, सत्त्वस्थः, सत्यवाक्, समयनियतः, साधुवृत्तिसमेतः, डम्भा-असूयादिमुक्तः, जितविषयिगणः, दीर्घबन्धुः, दयालुः, शिष्यं स्खालित्ये शासिता, स्व-परहितपरः गुरुः भवति। तादृशं गुरुम् उपगम्य ज्ञानं प्राप्नुमः, सुखं जीवामः॥
5.            "षडङ्गादि वेदो मुखे शास्त्रविद्या
 कवित्वादि पद्यं सुगद्यं करोति।
 मनश्चेत् न लग्नं गुरोरङ्घ्रिपद्मे
 ततः किं ततः किं ततः किं ततः किम्॥"
Rajesh Reviews: Being A Student And A Disciple Is Not The Same Thing!

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...