Friday 24 July 2020

श्रीगोदादेव्याः अवतारदिनम्




Did you Know who is Andal and How she married the Lord ...

श्रीवैष्णवसंप्रदाये, शार्वरी नाम संवत्सरे दक्षिणायने 
ग्रीष्मर्तौ कटकमासे शुक्लपक्षे (आषाढमासे) पूर्वफल्गुणी-
नक्षत्र-युक्ते अस्मिन् दिने (24.07.2020) श्रीमत्याः गोदादेव्याः जन्मदिनोत्सवः सर्वैः महता वैभवेन 
अभिनन्द्यते। श्रीमत्याः गोदादेव्याः माहात्म्यं किञ्चित् जानीमः-
  1. एषा श्रीमती गोदादेवी श्रीवैष्णवसंप्रदाये "आழஂवार्गळ्" इति       स्तूयमानेषु द्वादशदिव्यसूरिषु अन्यतमा॥
  2. एषा श्रीमती गोदादेवी, श्रीवैष्णवसंप्रदाये "आழஂवार्गळ्" इति       स्तूयमानेषु द्वादशदिव्यसूरिषु  "पेरियाழஂवार्गळ्" इति नाम्नः   श्रीमद्विष्णुचित्ताख्यस्य पुत्रीत्वेन अवततार॥
  3. श्रीकृष्णावतारे यथा गोप्यः कात्यायनीव्रतेन श्रीकृष्णम्     आत्मीयवल्लभत्वेन ववरुः, तादृशमार्गं तिरुप्पावै इति नाम्ना, 
    एषा श्रीमती गोदादेवी अपि स्वसखीभिः सह व्रतमाचरन्ती
 भगवन्तं श्रीकृष्णमेव आत्मीयवल्लभत्वेन ववार॥
  4. अनेन एतस्याः "सङ्घे शक्तिः कलौ युगे" इति न्यायानुसारं स्वकीयैः     सखीभिः सह सत्सङ्गतिमुत्पाद्य अस्मिन् जगति सर्वेषां   सौमाङ्गल्यार्थं सौभाग्यार्थं च त्रिंशत्पद्यात्मिकेन तिरुप्पावै इति   प्रबन्धरत्नेन भगवन्तं श्रीकृष्णं स्तौति स्म॥
  5. भगवन्तं श्रीकृष्णमेव आत्मीयवल्लभत्व-वरणं स्वकीये स्वप्ने दृष्ट-मिति, एतस्याः वारणमायिरम् इति प्रबन्धः ज्ञापयति। 
"वारणैरावृतः वीथियात्रां चरन्
कारणो मामकः मत्पुरेऽसञ्चरत्।
  पूरणान् न्यस्तहैमान्घटान् सर्वतो
तोरणस्थापनं स्वप्नमैक्षे सखि॥
इति मया तत्प्रथमश्लोकः द्रमिडभाषायामनूदितः। एतस्मिन् सुदिने, 
वयं सर्वे, भगवतीं श्रीमतीं गोदादेवीं स्तुत्वा, तस्याः प्रवन्धान् च अनुसन्धानं कृत्वा, जीवने पुरोगतिं प्राप्नुमः॥

Hari Charanam: ThiruAdi Pooram - The Birth Nakshatram of Andal

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...