Saturday, 22 August 2020

अथर्ववेद: Part II

         


        आदौ चतुर्मुखब्रह्मा लोकसृजने समये भृगु नामानं महर्षिमसृजत्। तमेव भृगु नामानं महर्षिं ब्रह्मा "अथर्वाऽनमेतास्वे-वाप्स्वन्विच्छ"  इति मन्त्रेण अथर्वा इति आहूतवानिति कारणेन, तथा अनन्तरं जलेन आवृतो भूत्वा ब्रह्मा अङ्गिरा नामानं महर्षिमसृजत्। अनेन अथर्ववेदस्य अपरनाम अथर्वाङ्गिरोवेदः

      यज्ञकर्मसु ब्रह्मत्वप्रतिपादनेन, ब्रह्मविषयक दार्शनिकचिन्तन-गाथात्मकेन, ब्रह्मानाम्ना महर्षिणा दृष्टानां मन्त्रसङ्कलनेन च अथर्ववेदस्य अपरनाम ब्रह्मवेदः

      विभिन्नरोगानां तथा तेषाम् ओषधीभिः शमनत्वप्रयोगाः बहवः अस्मिन् वेदे चर्चीक्रियन्ते इत्यनेन अथर्ववेदस्य अपरनाम भिषग्वेदः

            स्वराज्यरक्षणार्थं राजकर्मसंबन्धितानि बहूनि सूक्तानि अस्मिन् वेदे उपलभ्यन्ते इत्यनेन अथर्ववेदस्य अपरनाम क्षत्रवेदः

No comments:

Post a Comment

THE BEAUTY OF SHADE AND THE GLORY OF SUNLIGHT

  Nature presents us with many contrasts, and among the most significant are shade and sunlight. Both play essential roles in our lives,...