Friday, 21 August 2020

अथर्ववेदः Part I

       

          छन्दो निबद्धः ऋग्वेदः, गानात्मकः सामवेदः, गद्यात्मकः यजुर्वेदः  इति त्रयी नामसु वेदत्रयेषु अथर्ववेदः नान्वितोऽपि, तेषां त्रयाणां      वेदानां गुणैः अर्थात् छन्दसान्वितं, गानान्वितं, गद्यान्वितमिति त्रिभिः गुणैः अन्वितो विराजते।  अथर्ववेदस्य अथर्वाङ्गिरोवेदः, ब्रह्मवेदः, भिषग्वेदः, तथा क्षत्रवेदः इति अपरानि नामानि वर्तन्ते। थुर्वी हिंसने    इति धातोः निष्पन्नोऽयं शब्दः वैदिकशब्दानां परोक्षवृत्तिसाधर्म्यानाम्  आधारे थुर्वी इति धातुः थर्व इति रूपे परिणतोऽभवत्। अतः,              यतः हिंसा न भवेत् तस्य नाम अथर्वः इत्यर्थसिद्धिः॥  

                                                      ..... अनुवर्तते......., 

No comments:

Post a Comment

IN THE COMPANY OF KRISHNA - 26. ZARASANDHA (JARASANDHA)

  Zarasandha (Jarasandha) was a powerful king in Hindu mythology, known from the Mahabharata. His father, King Brihadratha of Magadha, had t...