Tuesday 18 August 2020

यजुर्वेद: Part III

                    उत्तरभारतवर्षस्य मध्यभागे विद्यमानाः कुरु-पाञ्चालयोः    देशाश्च  यजुर्वेदे निर्दिश्यन्ते। यजुर्वेदस्य शाखास्तावत् नानाः      भवन्ति।  तत्र आदिमा कठशाखा। कपिष्ठशाखा इदानीं नोपलभ्यते। भगवान् पतञ्जलिः काठकं कालापं च ग्रामे ग्रामे अवर्तेतामिति उल्लिलेख। अयोध्यायां द्वयमिदं सभाजितमिति श्रीमद्रामायणात् अवगम्यते। इतोऽपि तैत्तिरीय, वाजसनेय, काण्व, माध्यन्दिन,      शापेय, तापायनीय, कापाल, पौण्ड्रवत्स, आवटिक, परमावटिक, पाराशर्य, वैधेय, वैनेय, औधोय, गालव, वैजव, कात्यायनीयाः        इति अनेकाः। एतेषु कृष्णयजुर्वेदीयाः तैत्तिरीय, मैत्रायणीय, कठ, कपिष्ठलशाखाः एव इदानीमुपलभ्यन्ते। वाजसनेय, माध्यन्दिन, काण्वशाखाः शुक्लयजुर्वेदीयाः॥

 

                                    ..... अनुवर्तते.......,

No comments:

Post a Comment

TEACHING FROM YAJURVEDA

Yajurveda contains both prose passages called Yajus and Verses called Ruks.   The following is a Yajus generally sung at the end of a sacrif...