Saturday, 1 August 2020

संस्कृतवाङ्मयम्

    

किमर्थं संस्कृतपठनम्? आवश्यकं वा ? इति किञ्चित् आलोडयामः।

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।

तत्रापि मधुरं काव्यं  तस्मादपि  सुभाषितम्॥

इति नीतिश्लोकः संस्कृतभाषायाः औन्नत्यं स्पष्टतया वदति।  एषा भाषा न केवलं देवभाषा, अपि तु मनुष्याणां भाषा च। किं बहुणा पामर जनानामपि भाषा इत्यपि सत्यमेव इति पतञ्जलिमहर्षिः स्वकीये महाभाष्ये निर्दिशति। संस्कृतभाषा इत्युक्ते ज्ञानविज्ञान-सर्वस्वभूता इति स्मरणम् आगच्छति। ऋक्-साम-यजुस्-अथर्ववेदाः चत्वारः,  रामायणम्-महाभारतम् इति इतिहासद्वयम् इत्यादयः अस्याः भाषायाः मूलभूताः माहात्म्यप्रदर्शकाः भवन्ति। सत्यं वद, धर्मं चर, मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव, अतिथिदेवो भव, सत्यमेव जयते, वाचं वदत भद्रया, एकः स्वादु न भुञ्जीथाः, धर्मान्न प्रमदितव्यम्, स्वाध्यायान्न प्रमदितव्यम्, देवपितृकार्याभ्यां न प्रमदितव्यम् इत्यादीनि अनेकसाधुवचनानि वेदाः बोधयन्ति। कुम्भकर्णो वा विभीषणो वा यदि वा रावणः स्वयम्, सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतत् व्रतं मम, रामो द्विर्नाभि भाषते इति भगवतो श्रीरामस्य वचनं, पापानां वा शुभानां वा......कार्यं करुणमार्येण..... इति सीतायाः वचनम् इत्यादीनि रामायणं अस्मभ्यं  सूचयन्ति। परोपकारः पुण्याय पापाय परपीडनम्, अहिंसैका सुखावहा, षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता। निद्रा तन्द्री भयं क्रोधः आलस्यं दीर्घसूत्रता इत्यादीनि विदुरमुखनीति वचनानि, एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः। यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा, शृणु पापभयापहम् इत्यादीनि श्रीविष्णुसहस्रनामरूपेण भीष्ममुखनयवचनानि, आत्मा तावत् न हन्यते हन्यमाने शरीरे, योगः कर्मसु कौशलम्, कर्मण्येवाधिकारस्ते मा फलेषु कदाचन, स्वधर्मे नियतं श्रेयः, न हि ज्ञानेन सदृशं पवित्रमिह विद्यते, न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति, यत्करोषि.....सर्वं तत्कुरुष्व मदर्पणम्, अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः इत्यादीनि श्रीमतो भगवतः श्रीकृष्णमुखादागत नयवचनानि महाभारतात्मकानि मानवान्  नयमार्गे नयन्ति।

                                                      -अनुवर्तते....

No comments:

Post a Comment

BLACK GARLIC IN VEGETARIAN INDIAN COOKING : ELEVATE YOUR FLAVOURS NATURALLY

  If you thought Indian vegetarian food couldn’t get any more flavorful, think again—black garlic has entered the scene, and it’s adding a...