Monday, 3 August 2020

संस्कृतवाङ्मयम् Part III

         अस्माकं भारतदेशस् राष्ट्रचिह्नानि संस्कृतवाक्यैरेव युक्तानि सन्ति। सर्वकारेषु दलेषु सत्यमेव जयते, AIIMS-संस्थायां शरीरमाद्यं खलु धर्मसाधनम्, दूरभाषाविभागे अहर्निशं सेवामहे, भारतीय-जीव-भीम-निगमे योगक्षेमं वहाम्यहम्, इत्यादयः जीवनोपयोगानि वाक्यानि अङ्कितानि भवन्ति॥

      राजनीतिक, आर्थिक, सामाजिक, धार्मिक इत्यादि सकल-विधस्तरेषु संस्कृतभाषा देदीप्यमाना विलसति। कौटिल्य इति   विष्णुगुप्त इति अपरनाम्नः चाणक्यस्य अर्थशास्त्रं महत्तया अधुनापि अत्यन्तमुपकारात्मकं भवति। किं बहुणा विना संस्कृतमं भारत-     देशस्य संस्कृतिरेव नास्ति॥

      दण्डी नाम महाकविः स्वकीये काव्यादर्शे नामके अलङ्कारलक्षणग्रन्थे, संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः इति संस्कृतभाषायाः दैविकं तथा आर्षिकं चिन्तनं -उक्त्वा तदनन्तरं,    इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम्।                                      यदि शब्दाह्वयं ज्योतिः आसंसारं न दीप्यते॥

इति संस्कृतभाषायाः शब्दाः एव ज्योतिः भूत्वा एतत् लोकत्रयं प्रकाशयति इति वदति॥
                                        ......अनुवर्तते..,
                       

No comments:

Post a Comment

THE BEAUTY OF SHADE AND THE GLORY OF SUNLIGHT

  Nature presents us with many contrasts, and among the most significant are shade and sunlight. Both play essential roles in our lives,...