Wednesday, 26 August 2020

कतिचन वेदात्मकविषयाः

        

        एवं चतुर्णां वेदानां ज्ञानं प्राप्तेऽपि, पुनः वेदान्तर्गतानां मन्त्राणां ब्राह्मणानां आरण्यकानाम् उपनिषदां च ज्ञापनं कुर्वन्ति भाषाशास्त्र तथा भाषाचरितप्राज्ञाः। अतः अस्माभिः एतदवगन्तव्यो विषयोऽस्ति यत् मन्त्र-ब्राह्मणयोरात्मकः वेदःइति। तत्र ब्राह्मण-आरण्यक-उपनिषदिति त्रिकात्मकं भवति ब्राह्मणम्। एकैको वेदस्तावत्  स्वकीयैः ब्राह्मणैर्युक्ते विलसति। एकैकमपि ब्राह्मणं तावत् स्व-स्व-यजनकर्म-संबद्धमन्त्रान्, क्रियाकलापान्, यजनधर्मान्, प्रत्यक्षेण वा सूक्ष्मेङ्गितया वा संबद्धमिति दृश्यते। ऋग्वेदस्य अधिकारी होता इति, सामवेदस्य अधिकारी उद्गाथा इति, यजुर्वेदस्य अधिकारी अध्वर्युः इति, अथर्ववेदस्य अधिकारी ब्रह्मा इति च कथ्यते॥

                                                                                             .....अनुवर्तते....,

No comments:

Post a Comment

THE BEAUTY OF SHADE AND THE GLORY OF SUNLIGHT

  Nature presents us with many contrasts, and among the most significant are shade and sunlight. Both play essential roles in our lives,...