वेदस्य षडङ्गेषु प्रथमं भवति शिक्षा। "शिक्षा घ्राणं तु वेदस्य" इति लक्षणानुसारं वेदात्मकस्य पुरुषस्य नासिकारूपेण भवति शिक्षा। यतो हि नासिकां विना कस्यचन पुरुषस्य मुखसौन्दर्यं न प्राप्यते। "स्वर-वर्णाद्युच्चारण-प्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षा" इति वेदभाष्यकारः सायणाचार्यः, शिक्षायाः लक्षणं ददौ। तैत्तिरीयोपनिषद् "अथ शीक्षां व्याख्यास्यामः, वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तानः इत्युक्तः शीक्षाध्यायः" इति शिक्षायाः मुख्यत्वं बोधयति॥
..... अनुवर्तते.......,
Subscribe to:
Post Comments (Atom)
THE BEAUTY OF SHADE AND THE GLORY OF SUNLIGHT
Nature presents us with many contrasts, and among the most significant are shade and sunlight. Both play essential roles in our lives,...
-
All creatures have food so long as they live, and they eat it too. · “Prithivyamm thr...
-
In Tamil Nadu, there is a district called Karur. This place is situated between Tiruchirappalli and Erode. It was embellished with the r...
-
There are three Mantras hailed as Rahasya-trayas namely. They are 1. The Moolamantra alias Tirumantra or Ashtakshara – ...
No comments:
Post a Comment