Tuesday, 25 August 2020

अथर्ववेद: Part V

 


        अथर्ववेदस्य ब्राह्मणं पूर्वगोपथम् उत्तरगोपथमिति द्विधा        विभक्तं गोपथब्राह्मणमिति एकमेव उपलब्धमस्ति अथर्ववेदस्य    शिक्षाग्रन्थः माण्डूकी शिक्षा इत्युच्यते। अथर्ववेदस्य व्याकरणात्मकं प्रातिशाख्यं अथर्ववेदीय-प्रातिशाख्यमित्यस्ति। अथर्ववेदस्य    नक्षत्रकल्पः, वैतानश्रौतसूत्रं, संहिताविध्यात्मक-कौशिकगृह्यसूत्रं, आङ्गिरसकल्पः, शान्तिकल्पः इति पञ्चविधकल्पेषु कल्पद्वय-मेवोपलभ्यते। अथर्ववेदस्य 31 उपनिषदः संबद्धाः अपि प्रश्न-      मुण्डक-माण्डूक्योपनिषदः मुख्यतया मन्यन्ते।  अथर्ववेदस्य        ज्यौतिषम् आथर्वणज्यौतिषमिति नाम्ना 162 पद्यात्मकत्वेन       दृश्यते॥

No comments:

Post a Comment

THE BEAUTY OF SHADE AND THE GLORY OF SUNLIGHT

  Nature presents us with many contrasts, and among the most significant are shade and sunlight. Both play essential roles in our lives,...