Friday, 7 August 2020

को नाम वेदः


     वेदस्तावत् श्रवणमाध्यमत्वात् श्रुतिः इति, आम्नायः इति, आगमः इति च आह्वयते। येन केनापि न लिखितत्वात् वेदः अपौरुषेयः इति    च कथ्यते॥

वेदोऽखिलो धर्ममूलम्,
यस्य निःश्वसितं वेदाः,
वेदो नारायणः साक्षात्।
प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते।
एवं  विदन्ति  वेदेन  तस्माद्वेदस्य  वेदता॥
"देवपितृमनुष्याणां वेदःचक्षुः सनातन"। 
"मन्त्रब्राह्मणयोर्वेदनामधेयम्" इति श्रूयते।
अनन्ता वै वेदाः,
अनादिनिधना नित्याः वागुत्सृष्टा स्वयंभुवा।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः॥
श्रुतिः स्त्री वेद आम्नायस्त्रयी,
               स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी,                    
           चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक्।                     
             भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिद्ध्यति॥
                    नैव वेदाः प्लीयन्ते महाप्रलयेऽपि।

    महाप्रलयकालेऽपि सूक्ष्मरूपेण परमात्मनि वेदराशिः स्थितः।

      एवमुपरिनिर्दिष्टैः वाक्यैः वेदानां तत्त्वं संयक् ज्ञायते। इतोऽपि "इष्टप्राप्तये निष्टपरिहाराय च अलौकिकोपायं यो ग्रन्थः वेदयति सः वेदः" इति "वेदो नाम वेद्यन्ते ज्ञाप्यन्ते धर्मार्थकाममोक्षाः अनेनेति व्युत्पत्त्या चतुर्वर्गज्ञानसाधनभूतो ग्रन्थ-विशेषः" इति सुगमः। किं बहुणा, "शब्दातिरिक्तं शब्दोपजीविप्रमाणातिरिक्तं च यत्प्रमाणं तज्जन्यप्रमितिविषयानतिरिक्तार्थको यो यस्तदन्यत्वे सति आमुष्मिकसुखजनकोच्चारणकत्वे सति जन्यज्ञानाजन्यो यो प्रमाणशब्दस्तत्त्वं वेदत्वम् " इति वेदार्थपारिजात इति ग्रन्थे आचार्यचरणाः स्वामिनः श्रीकरपात्रमहाराजानां वेदभाष्यकाराः वेदशब्दस्य लक्षणात्मकं तात्पर्यार्थं अनुगृहीतवन्तः॥  

      वेदमन्त्रान् ये दृष्ट्वा लोकोपकारार्थं ये प्रकटितवन्तः ते मन्त्रदृष्टारः इति सम्मान्यन्ते। मन्त्रान् सङ्कलय्य सद्रूपेण सज्जी-कृतत्वात् तत् सङ्कलनं संहिता इति उच्यते। देवताः उद्दिश्य द्रव्यत्यागरूपेण यज्ञेन तासां देवतानां प्रीणनार्थं वेदमन्त्राः भवन्ति।

                                                ..... अनुवर्तते.......,


No comments:

Post a Comment

IN THE COMPANY OF KRISHNA - 24. XHEERAM (KSHEERAM=MILK)

  In Hindu cosmology, "Ksheeram in the company of Krishna" is a symbolic idea, not a direct concept. It reflects teachings from th...