Sunday, 16 August 2020

यजुर्वेदः Part I

  

      वेदेषु चतुर्षु प्रथमः छन्दो निबद्धः ऋग्वेदः,द्वितीयःसामवेदः

तृतीयःगद्यात्मकः यजुर्वेदः। यज यजने इति धातोः निष्पन्नः यजुः 

शब्दः इति यास्कमुनिः स्वकीये ग्रन्थे निरुक्ते (7-20) सूचयति। 

एषः यजुर्वेदः सामवेद इव ऋग्वेदात् बहून् मन्त्रान् स्वीकृतादपि       

स्वयं बहुमन्त्रयुक्तो विलसति। एषः वेदः यागादि कर्माणि कथं 

करणीयानि इति स्पष्टयति॥



                                                        ..... अनुवर्तते......., 

No comments:

Post a Comment

THE BEAUTY OF SHADE AND THE GLORY OF SUNLIGHT

  Nature presents us with many contrasts, and among the most significant are shade and sunlight. Both play essential roles in our lives,...