Sunday, 16 August 2020

यजुर्वेदः Part I

  

      वेदेषु चतुर्षु प्रथमः छन्दो निबद्धः ऋग्वेदः,द्वितीयःसामवेदः

तृतीयःगद्यात्मकः यजुर्वेदः। यज यजने इति धातोः निष्पन्नः यजुः 

शब्दः इति यास्कमुनिः स्वकीये ग्रन्थे निरुक्ते (7-20) सूचयति। 

एषः यजुर्वेदः सामवेद इव ऋग्वेदात् बहून् मन्त्रान् स्वीकृतादपि       

स्वयं बहुमन्त्रयुक्तो विलसति। एषः वेदः यागादि कर्माणि कथं 

करणीयानि इति स्पष्टयति॥



                                                        ..... अनुवर्तते......., 

No comments:

Post a Comment

IN THE COMPANY OF KRISHNA - 26. ZARASANDHA (JARASANDHA)

  Zarasandha (Jarasandha) was a powerful king in Hindu mythology, known from the Mahabharata. His father, King Brihadratha of Magadha, had t...