Thursday 24 September 2020

कल्पः X

 

मैत्रायणीयशुल्वसूत्रम्

मानवशुल्वस्यैव द्वितीयसंस्करणमिदमस्ति । उभयोः सूत्रयोर्मध्ये न केवलं विषयस्य समानत्वमस्ति, प्रत्युत श्लोकानामपि समरूपता अस्ति। किञ्चोभयोर्मध्ये कतिपयानि अन्तराण्यपि सन्ति, विशेषतः क्रमव्यवस्थायाञ्चेति॥

वाराहशुल्वसूत्रम्

शुल्वसूत्रमिदं मानवशुल्वसूत्रमिव । मैत्रायणीयशुल्वसूत्रस्यापीदं छायामनुवहति । कृष्णयजुर्वेदेनैव सम्बद्धोऽयं ग्रन्थोऽस्ति॥

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...