Wednesday 2 September 2020

व्याकरणम् Part II

 

  "वाग् वै पराच्यव्याकृताऽवदत्, ते देवा इन्द्रमब्रुवन्-इमां नौ वाचं व्याकुर्विति। तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्" इति तैत्तिरीय-संहिता(6।4।7) इति वेदवचनात् व्याकरणपरम्परा इन्द्रादारब्धा इति अवगम्यते। पाणिनेः पूर्वं माकिं अशीति-संख्याकाः भारतीयवैया-करणा-चार्याः आसन्निति प्रथा। भगवान् पाणिनिरपि "आपिशली-काश्यप-गार्ग्य-गालव-चाक्रवर्मण-भारद्वाज-शाकटायन-शाकल्य-सेनक-स्फोटायन" तान् भारतीयवैयाकरणपूर्वाचार्यान्  स्वकीये अष्टाध्यायी नामके ग्रन्थे सूत्ररूपेण मनसि निधाय उल्लिलेख॥

                                               ..... अनुवर्तते......., 


No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...