Friday 4 September 2020

व्याकरणम् Part IV

 

    रक्षा-ऊहा-आगम-लघु-असन्देहाः इति व्याकरणप्रयोजनेषु           प्रथमं भवति रक्षा। वेदानां रक्षा व्याकरणादेव शक्यते। अक्षर उत वर्णानां लोप-आगम-वर्णविकारज्ञेनैव वैयाकरणेन वेदः रक्षितो भवति। वेदार्थज्ञानं, तदनुगुणकर्मानुष्ठानं, तज्जनितोपनिषद्ज्ञानं तज्जनितसुखम् अर्थात् ब्रह्मानन्दसुखं व्याकरणाध्ययनस्य फलं भवति॥

    द्वितीयम् ऊहः। वेदसंस्कृतपदानि कस्यां विभक्त्यां, कस्मिन् लिङ्गे, कस्मिन् वचने, कस्मिन् पुरुषे, कस्मिन् कालबोधके वर्तन्ते इति तर्क-वितर्कादि नूतनकल्पनाज्ञानं दुर्गममपि तदूहात्मकेन व्याकरणाध्ययनेन लभ्यते॥                                   

..... अनुवर्तते......., 

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...