Friday 25 September 2020

कल्पः - Part XI (सूत्रकाराः)


काशीनिवासी नारदस्य पुत्रः शिवदासनामको विद्वान् आसीत् । अस्य जन्म विद्यापीठतया प्रथिते काश्यामेवाभवत् । अत्रैव विद्या-पीठे स्थित्वा मानवशुल्वसूत्रस्य टीकाग्रन्थं निबबन्ध । शिवदास-स्यानुजः शङ्करभट्टी मैत्रायणीयशुल्वसूत्रोपरि स्वकीयां टीकां निरमात्। द्वाभ्यां भ्रातृभ्यां स्व-स्वटीकाग्रन्थे श्रीरामवाजपेयी-मतानि स्मर्यन्ते स्म, यतः शिवदासः रामवाजपेयीमहोदयस्य मतमित्युदाजहार । अयं हि महोदयः सायणस्य मतमपि समुद्धृ-तवान् । तेनास्य चतुर्दश शतकात्परवर्त्तित्वं मन्यते। शुल्वसूत्रैः सह सम्बद्धस्य प्राचीनसाहित्ये इयमेव रूपरेखा वर्तते ॥

 

                                    ..... अनुवर्तते.......,

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...