Tuesday 22 September 2020

कल्पः VIII

 

बोधायनशुल्बसूत्रम्

सप्तोपलब्धसूत्रेषु बौधायनशुल्वसूत्रमेव प्रायः सर्वाधिकं प्राचीनं

प्रथमपरिच्छेदे ११६ सूत्राणि सन्ति । द्वितीयपरिच्छेदे ८६ सूत्राणि

सन्ति । तृतीयपरिच्छेदे ३२३ सूत्राणि सन्ति । यज्ञयागादिविषये

एवास्य ग्रन्थस्य मुख्यवर्ण्यविषयोऽस्ति

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...