Sunday 13 September 2020

निरुक्तम् Part IV


    यास्कनिरुक्ते, नैघण्टुकम्, नैगमम्, दैवतमिति काण्डत्रयमस्ति। एतत्त्रयात्मकस्य निरुक्तिमूलस्य विस्तरशः व्याख्यानं यास्केनैव कृतमस्ति। मूलसूत्रेषु स्वीकृतानां पदानामर्थविवरणं वेदमन्त्रपदाञ्च उदाहरति। एतद्विहाय, अन्तिमे, परिशिष्ठरूपेण अधिस्तुतिः इति वेदमन्त्रैक-व्याख्यनरूपं प्रकरणमस्ति। प्रथमे नैघण्टुककाण्डे पृथिवी, हिरण्यम्, अन्तरिक्षम्, साधारणम्, रशमी,दिक्, रात्रिः, उषस्, अहस्, मेघः, वाक्, उत्कः, नदी, अश्वः आधिष्ठोपयजनम् इत्यादीनां पदानां, तथा ज्वलतीति आर्थिकानां धातूणांश्च विवरणं दृश्यते॥

                              ..... अनुवर्तते.......,

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...