Thursday 17 September 2020

कल्पः Part III

 

    चतुर्ष्वपि वेदेषु आहत्य 1,130 शाखाः भवन्ति। एतदनु-सारेण प्रतिशाखायाः कृते 1,130 कल्पसूत्राणि भवितव्यानि वेदविदुषा-मभिप्रायः। परन्तु अधुना 40 कल्पसूत्राणि एवोप-लभ्यन्ते। श्रौत-सूत्रेषु श्रौतयज्ञाः  अग्न्याधान-अग्निहोत्र-दर्शपूर्णमास-आग्रहायण-चातुर्मास्य-निरूढपशुबन्ध-सौत्रामणि इति चरुपुरोडाशरूपेण हविषा सम्पन्नाःहविर्यज्ञाः सप्त तथा वैदिकयज्ञाः अग्निष्टोम-अत्यग्निष्टोम-उक्थ्य-षोडशी-वाजपेय-अतिरात्र-आप्तोर्यामक  इति सोमरसेन सम्पन्नाः सोमयज्ञाः सप्त इति आहत्य चतुर्दशविधयज्ञाः विवर्णिताः विलसन्ति॥

                                                        ..... अनुवर्तते.......,

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...