Tuesday 15 September 2020

कल्पः Part I

 

    वेदस्य षडङ्गेषु पञ्चमं भवति कल्पः। "वेदस्य हस्तौ कल्पोऽथ पठ्यते" इत्यनेन वेदपुरुषस्य हस्तरूपो भवति कल्पः। कॢप् (कल्प्) सामर्थ्ये इति धातोरुत्पन्नोऽयं कल्पशब्दः। विधि-नियम-न्यायादीनां शब्दानामर्थबोधकः कल्पशब्दः। विधि-नियम-न्यायादीनां संक्षिप्त-सारवत्-दोषरहितवाक्यसमूहानां प्रतिपादनं करोति कल्पसूत्राणि, भारतीय विशिष्य हिन्दुत्व-हिन्दुधर्म-हिन्दुसंस्कृतीनां प्राण-भूतानि कल्पसूत्राणि। कर्मभूमिः धर्मभूमिः इत्युच्यते भारतभूमिः। कल्प-सूत्राणामाधारशिला भवति कर्मकाण्डः। सकलसंस्काराः, तेषां निखिलानामनुष्ठानानि समुचितरीत्या इत्थमनु-सरणयोग्यानि इति  प्रतिपादयन्ति कल्पसूत्राणि॥

                                          ..... अनुवर्तते.......,

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...