Tuesday 29 September 2020

ज्यौतिषम् Part IV

 

वेदस्य ज्योतिषामयनं चक्षुः इत्यनेन चक्षुरिति शब्दस्य नयनमित्यर्थः। नयतीती नयनमित्युच्यते अर्थात् न्याये नेययोग्ये मार्गे मानवान् नयतीती ज्यौतिषशास्त्रं नयनमित्यवगम्यते। ज्यौतिषशास्त्रे त्रयः स्कन्धाः सन्तीत्यनेन इदं शास्त्रं स्कन्धत्रयात्मकमिति च आहूयते। गर्ग-नारद-पराशरादि महर्षयः अस्मिन् शास्त्रविषयं संहिता इति नाम्ना अलिखन्। भगवान् सूर्यः एतच्छास्त्रं देवशिल्पि- मयाय उपादिदेश इत्यनेन इदं शास्त्रं सूर्यसिद्धान्तमिति च उच्यते॥

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...