Friday 18 September 2020

कल्पः Part IV

 गृह्यसूत्रेषु पितृभ्यः,पार्वण(पूर्णिमा तथा अमावास्या)यज्ञ-अष्टकान्वष्टकायज्ञ-श्रावणीयज्ञ-आश्वयुजीयज्ञ-आग्रहायणीयज्ञ-चैत्रीयज्ञात्मकाः पिण्डरूपेण सकुशोदकतिलरूपेण च कर्तव्याः पितृ(श्राद्ध) यज्ञाः, पशुपक्षीभ्यः, अन्नपानादिदानरूपेण कर्तव्याः भूतयज्ञाः, देवतेभ्यः,होम-हवन-सत्र-मख-याग(देवताद्दिश्य-द्रव्यत्यागः यागः)-अश्वमेधादिमहायज्ञरुपेण  कर्तव्याः देवयज्ञाः, वेदानामध्ययन-अध्यापन-मन्त्राणां पठनपाठनरूपेण कर्तव्याः ब्रह्मयज्ञाः, समाजे विद्यमानेभ्यः भिक्षु-साधु-परिव्राजकेभ्यः तथा अस्माकं गृहं प्रति आगतेभ्यः अतिथिभ्यः अर्घ्यपाद्याचमनीय-पानीयस्नानीयभोज्यादिदानरूपेण कर्तव्याः मनुष्ययज्ञाः इति पञ्चमहायज्ञाः विस्तरेण व्याख्याताः भवन्ति॥

                                    ..... अनुवर्तते.......,

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...