Friday 14 August 2020

सामवेद: Part V

 

        लोकसृष्टिक्रमे आदौ भगवान् चतुर्मुखब्रह्मा सन्ततीनाम् आहार-रूपभेदैः साम्नां परिकल्पनं चकार। क्रुष्ट, प्रथम, द्वितीय, तृतीय, चतुर्थ, मन्द्र तथा अतिस्वार इति साम्नः सप्तस्वरेभ्यः क्रमशः, देव-मानव-पशु-गन्धर्व-अप्सरो-सपक्षिसमूहपितृगण-असुरगणसहितसंपूर्णस्थावर-जङ्गमादीनां उललेखनं तथा मानव- दैनन्दिनजीवनस्य विद्यमान दृष्टादृष्टमनोरथानां परिपूर्त्यर्थं साम्नां विधानानि अधोनिरदिष्टरूपेण सामवेद-ब्राह्मणानि प्रतिपाद्यन्ते॥ 


क्रमसंख्या

अभीष्टम्

सामनाम

गानसङ्केताः

1

श्रीसाधनम्

अङ्गिरसां हरिश्रीनिधनम्

ग्रामगेयगान 5,9,1.

2

यशोलाभः

इन्द्रस्य यशः

ग्राम. 6,2,

1-248

3

सुन्दरदीर्घायुपुत्रलाभः

अपत्यम्

आरण्यकगान 3,4,1

4

अभीप्सितस्त्रीप्राप्तिः

अश्विनोः साम

ग्राम. 5,6,

2-172

5

रोगशान्तिः

काशीतम्

ग्राम. 1,3,

1-33

6

मोक्षः

पर्क

ग्राम. 1,1,1,1

7

कन्याभ्यः वरलाभः

शौनःशेपे

ग्राम. 1,1,

1-2,7

 

                                               ..... अनुवर्तते.......,

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...