Friday 28 August 2020

वेदाङ्गानि Part I

 

        समस्तज्ञानराश्याः न केवलम् अक्षय्यभाण्डाकारोऽस्ति वेदः अपि तु भारतीयानां प्राचीनसभ्यता-संस्कृतिः-धर्मादीनां आधारभूतः कश्चित् स्तम्भः भवतीत्यत्र न कोऽपि संशयः। वेदः मनुष्येभ्यः धर्म-अर्थ-काम-मोक्षादीनां चतुर्णां पुरुषार्थानां प्रतिपादनं तावत् तस्य षड्विधैः अङ्गैः करोति। अङ्ग्यन्ते = ज्ञायन्ते अमीभिः इति अङ्गानि। यदि अस्माभिः वेदाय पुरुष-स्वरूपं दीयते, तस्य

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं   चक्षुः  निरुक्तं  श्रोत्रमुच्यते ॥
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं  स्मृतम् ॥

अर्थात् मुखं व्याकरणम्, घ्राणं शिक्षा, लोचनद्वयं ज्यौतिषम्, कर्णद्वयं निरुक्तम्, हस्तद्वयं कल्पः, पादद्वयं छन्दः इति मुख्यात्मकानि अङ्गानि षड् भवन्ति॥

 

                                                ..... अनुवर्तते......., 

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...