Thursday 27 August 2020

सूत्रकालः (600 B.C. to 200 B.C)

 

    वेदकालादनन्तरं वेदाङ्गानां तथा तेषु मुख्यतया कल्पनाम्नः अङ्गस्य श्रौत-गृह्य-धर्म-शुल्बनामानां सूत्राणां वर्धनमासीत्यनेन सूत्रकालः इति पृथक् प्रसिद्धः कालः समजायत। तदात्वे वेदात्म-कस्य ब्राह्मणस्य काले संस्कारविशेषाः अधिकतया संवर्धिताः आसन्। तेषामवगमने तथा अनुष्ठाने च महत्कष्टमनुभूतम्। अतः तत्सुगमार्थं प्रत्येकस्य वेदस्य कल्पाख्ये वेदाङ्गे श्रौत-गृह्य-धर्म-शुल्बनामानि सूत्राणि तथा भारतदर्शनमकुट-भूतं ब्रह्मसूत्राणि च समजायन्त। एतस्य कालनिर्णयः क्रिस्तोः पूर्वं माकिं षष्ठशताब्दौ आरभ्य द्वितीयशताब्दिपर्यन्तमासीदिति सर्वेषां विदुषां सम्मतम्॥

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...