Sunday 30 August 2020

शिक्षा Part II


वेदमन्त्राणामुच्चारणं तावत् उत्तमरूपेण भवितव्यम्। अत एव-

यथा व्याघ्री हरेत् पुत्रान् दंष्ट्राभिर्न च पीडयेत्।

भीता-पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत्॥

एवं वर्णाः प्रयोक्तव्याः नाव्यक्ता न च पीडिताः॥30,31 इति  नारदीयशिक्षा बोधयति। वेदमन्त्राणां वर्णानामुच्चारणक्रमे  अधो-निर्दिष्ठाः अष्ट अंशाः व्याशिक्षायां श्लोकरूपेण उपदिष्टाः सन्ति।

ध्वनिः स्थानं च करणं प्रयत्नः कालता स्वरः।

देवता जातिः एतैश्च वर्णाः ज्ञेयाः विचक्षणैः॥  अपि च –

मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह।

च वाक् वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्॥ इति प्रथितः श्लोकः वेदमन्त्राणां वर्णानामुच्चारणशुद्धिमधिकृत्य द्रढयति।

                                                ..... अनुवर्तते.......,

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...