Saturday 22 August 2020

अथर्ववेद: Part II

         


        आदौ चतुर्मुखब्रह्मा लोकसृजने समये भृगु नामानं महर्षिमसृजत्। तमेव भृगु नामानं महर्षिं ब्रह्मा "अथर्वाऽनमेतास्वे-वाप्स्वन्विच्छ"  इति मन्त्रेण अथर्वा इति आहूतवानिति कारणेन, तथा अनन्तरं जलेन आवृतो भूत्वा ब्रह्मा अङ्गिरा नामानं महर्षिमसृजत्। अनेन अथर्ववेदस्य अपरनाम अथर्वाङ्गिरोवेदः

      यज्ञकर्मसु ब्रह्मत्वप्रतिपादनेन, ब्रह्मविषयक दार्शनिकचिन्तन-गाथात्मकेन, ब्रह्मानाम्ना महर्षिणा दृष्टानां मन्त्रसङ्कलनेन च अथर्ववेदस्य अपरनाम ब्रह्मवेदः

      विभिन्नरोगानां तथा तेषाम् ओषधीभिः शमनत्वप्रयोगाः बहवः अस्मिन् वेदे चर्चीक्रियन्ते इत्यनेन अथर्ववेदस्य अपरनाम भिषग्वेदः

            स्वराज्यरक्षणार्थं राजकर्मसंबन्धितानि बहूनि सूक्तानि अस्मिन् वेदे उपलभ्यन्ते इत्यनेन अथर्ववेदस्य अपरनाम क्षत्रवेदः

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...