Saturday 27 June 2020

दशविधरूपकेषु प्रहसनम्



    संस्कृतभाषायां दृश्यकाव्यारूपाणि नाटकानि बहूनि भवन्ति तानि तावत् सामान्यतः नाटकानि इति उच्यमा-नान्यपि  वस्तुतःरूपकाणि इत्येव वक्तव्यानि। तद्रूपकाणि
          नाटकं   सप्रकरणं    भाणः  प्रहसनं  डिमः।
व्यायोग-समवाकारौ वीथ्यङ्केहामृगाः दश॥
इति दशविधानि भवन्ति। तत्र चतुर्थविधं प्रहसनमधिकृत्य किञ्चित् पश्यामः॥
1. प्रहसनम् इति रूपकं शुद्धं सङ्कीर्णमिति द्विविधं भवति।
2. प्रहसने वस्तु कवेः काल्पनिकमनुसृत्य उत्पाद्यं भवति। धीरललितात्मकाः नीचपात्रभूताः तापस-सन्नयासी-विटाद्याः नेता भवितुमर्हन्ति। हास्यरसःप्रधानरसो भवति॥
3. शुद्धप्रहसनस्य उदाहरणं भवति शशिविलासः इति। सङ्कीर्णविधस्य बोधायनकविप्रणीतं भगवदज्जुकी-यम्, महेन्द्रवर्मपल्लवभूपकृतं मत्तविलासप्रहनम् इति द्वे अतिप्रसिद्धे॥
4. इतोऽपि गङगाधरकविकृतं लटकमेलकम्, जगदीशकृतं हास्यार्णवम्, गोपीनाथचक्रवर्तिकृतं कौतुकसर्वस्वम् इत्यादीनि कानिचन प्रहसनानि सन्ति॥

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...