Thursday 18 June 2020

कालिदासकृतरघुवंशे स्त्रीणां वैशिष्ठ्यम्









Kalidasa's 'Raghuvamsam' now in English | India.com 
प्रस्तावना –

पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः।
अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव।।
     सत्यमेव। यतो हि कालिदासस्य वाणी मधुरा, प्रीतियुक्ता, सहृदयहृदयाह्लाद करी च भवति। वाल्मीकिव्यासानन्तरं अपारे काव्यसंसारे  कालिदास एव प्रजापतिः  इत्युक्ते संशयो नास्त्येव। विविधशास्त्राणां व्यासङगेन जातं बहुश्रुतत्वं, अनेकासां कलानां प्रयोगेन जातं नैपुण्यं, व्यवहारादागतान् अनुभवांश्च  रम्यता-यथार्थता -वैविध्य-शास्त्रीयता-निसर्गता-औचित्यतादिभिः काव्यानि विरचय्य पठितॄणां प्रीतिं विन्दति कालिदासः। स्वकीये रघुवंशमहाकाव्ये कालिदासः कथं स्त्रीणां वैशिष्ठ्यं वर्णयति स्म इति अस्मिन् व्यासे किञ्चिदास्वाद्यते।।

विवरणम्

अस्माकं भारतीयसंस्कृतौ स्त्रीणां भूमिका महत्त्वपूर्णा विद्यते। यॊषित्-नारी-
महिला-प्रभृतयः स्त्री इत्यस्य पर्यायवाचिनः शब्दाः सन्ति।
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैतास्तु न पूज्यन्ते सर्वास्ताः विफलाः क्रियाः।।
इत्याद्युक्तिभिः स्त्रीणां विषये आदरातिशयः गौरवभावश्च अवगम्यते। अस्मिन्
व्यासे कालिदासः रघुवंशे कथं स्त्रीजनान् वर्णयति स्म इति पश्यामः। प्रथमं
1.स्त्रीषु देवतारूपेण पार्वतीदेवीमित्थं -

                                Image result for Image of Parvati

वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वती-परमेश्वरौ।।
अत्र पार्वतीदेवी वाग्रूपिणी अर्थरूपपतिसंपृक्ता इति वर्णयति ।

2. दिलीपस्य पत्नी सुदक्षिणा
तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा।।(1 – 31)
तया मेने मनस्विन्या . . . . .(1 – 32)       तस्यामात्मानुरूपायां . . .(1 – 33)
इत्यादिभिः श्लोकैः वर्णिता दिलीपस्य पत्नी सुदक्षिणा मगधवंशजा, मनस्विनी,
दिलीपस्यात्मानुरूपा, पुत्र-कामिनी, अध्वरस्य दक्षिणा इव विलसति। स्वपत्या
दिलीपेन सह कुलगुरु-वसिष्टादेशेन सा सवत्सनन्दिनीं समपूजयदिति
वधूर्भक्तिमती चैनामर्चितामातपोवनात् ।
प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि।। (1 - 90)
प्रदक्षिणिकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।
प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः।। (2 - 21) इति श्लोकाभ्यां कालिदासः वर्णयति।।

3.श्रीरामचन्द्रस्य पत्नी सीता

                       Understanding Sita : Beyond Misconceptions

श्रीमद्रामायणं सीतायाश्चरितं महदिति सीतायाः स्वरूपं विशेषरूपेण प्रतिभाति।
सीता न केवलं रामस्य प्रियपत्नी अपि तु कालिदासेन रघुवंशे संभाविता सत्कृता
पवित्रीकृता च। तस्याः कथापात्रं मेघसन्देशे अपि जनकतनयास्नानपुण्योदकेषु
इति रामगिरिवर्णने उल्लिलेख। रघुवंशे
राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत्।(9-47)
मैथिलः सपदि सत्यसङ्गरो राघवाय तनयामयोनिजाम् ।। (9-48) इति श्लोकाभ्यां सीता अयोनिजा दिव्या इति कालिदासः वर्णयति।।
रामेण सह सीता वनगमनसमये, कैकेय्या प्रतिषिद्धापि गुणोन्मुखी लक्ष्मीरिव सा
राममनुवव्राज इति विषयं बभौ तमनुगच्छन्ती विदेहाधिपतेस्सुता।
प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी।।(12-26)इति वर्णिता।
वने सञ्चरणसमये अत्रिमहर्षितपोवने तस्य पत्नी सीतायै
सुगन्धलेपनं प्रादात्। तत्सुगन्धलेपनेन कृत्स्नं काननमपि सुरभीकृत्य
पुष्पोच्चलितषट्पदं कारयति स्म इति
अनसूयातिसृष्टेन पुण्यगन्धेन काननम्।
सा चकाराङ्गरागेन पुष्पोच्चलितषट्पदम्।।(12-27) इति श्लोकेन ज्ञायते।।
कलत्रवानहं बाले कनीयांसं भजस्व मे।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम्।।(12-34) इति श्लोकेन
श्रीरामचन्द्रस्य सीतेति-एकपत्नीव्रतत्वं तथा सीतायाः पातिव्रत्यं च दृश्यते।
रावणवधानन्तरं रामेण पुनर्गृहीता सीता इत्यंशः
रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियाम् (12-104) इति श्लोकेन मनोवाक्कायैस्सा सीता पतिव्रताधर्मं पालयाञ्चकारेति च द्योतते। रामोऽपि
अवैमि चैनामनघेति किंतु . . . (14-40) इति श्लोकेन सीतां साध्वी इति रामः प्रास्तूयत।


                             RAMAYANA
3. दशरथस्य पत्न्याः –
    तमलभन्त पतिं पतिदेवताः शिखरिणामिवसागरमापगाः।
    मगध-कोसल-केकयशाशिनां दुहितरोऽहितरोपितमार्गिणम्।।(9 – 17) इति शलोकः मगधराजदुहिता सुमित्रा, कोसलराजदुहिता कौसल्या, केकयराजदुहिता कैकेयीति च ज्ञायते।
अ)  तासु प्रथमा कौसल्या कथंभूता इति
    अर्चिता तस्य कौसल्या प्रिया केकयवंशजा।
    अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः।।(10 – 55) इति श्लोकः दशरथस्य पत्नीषु कौसल्या दशरथेन  संमानिता संभाविता सत्कृतेति,
    ते बहुज्ञस्य चित्तज्ञे पत्न्यौ. . . (10 - 56) इति श्लोकः दशरथस्य चित्तज्ञा इति,
अथाग्र्यमहिषी राज्ञः . . (10 – 66) इति श्लोकः इति वर्णिता भवति।।
आ) द्वितीया कैकेयी कथंभूता इति
    अर्चिता तस्य कौसल्या प्रिया केकयवंशजा।
    अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः।।(10 – 55) इति श्लोकः
दशरथस्य  प्रेमपात्रभूता  प्रियपत्नी कैकेयी इति,
ते बहुज्ञस्य चित्तज्ञे पत्न्यौ. . . (10 - 56) इति श्लोकः दशरथस्य चित्तज्ञा इति,
   कैकेयी-शङ्कयेवाह पलितच्छद्मना जरा। (12 – 2) इति श्लोकः कैकेयी स्वकीयपत्युर्वार्धक्यं नैच्छदिति,
   तस्याभिषेकसंभारं      कल्पितं क्रूरनिश्चया।
   दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः।।(12 – 4) इति श्लोकः श्रीरामचन्द्रस्य यौवराज्याभिषेकं नैच्छदिति,
सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ।
उद्ववामेन्द्रसिक्ताभूः बिलमग्नाविवोरगौ।। (12 – 5) इति श्लोकः कैकेयी बहुधा दशरथेन समाश्वासिताऽपि चण्डी भूत्वा स्वकीयमनोरथं पूरयितुं  विषसर्पभूतौ द्वौ वरौ पूर्वं दशरथेन प्रतिज्ञातौ अपृच्छदिति च ज्ञापयति।।
इ) तृतीया सुमित्रा कथंभूता इति
 अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः।।(10 – 55) इति श्लोकः
कौसल्याकैकेयीभ्यां संभाविता सुमित्रा इति दिशति। कौसल्याकैकेयीभ्यां संभाविता सुमित्रा इति विषयं इतोऽपि
  चरोरर्धार्धभागाभ्यां तामयोजयतामुभे।। (10 - 56) इति श्लोकेन च कालिदासः द्रढयति।
सा हि प्रणयवत्यासीत् सपत्न्योरुभयोरपि।
भ्रमरी वारणस्येव मदनिस्सयन्दरेखयोः।। (10 – 57) इति श्लोकः
एषा सुमित्रा सपत्न्योः कौसल्याकैकेय्योः उभयोः प्रणयवती आसीदिति स्मारयति।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ।
संयगाराधिता विद्या प्रबोधविनयाविव।। (10 - 71) इति श्लोकः प्रबोधविनयोपमितौ सुतौ लक्ष्मणशत्रुघ्नौ  संयगाराधित-विद्योपमिता सुमित्रा सुषुवे अर्थात् अजीजनदिति च सूचयति।

इतोऽपि राम-भरत-लक्ष्मण-शत्रुघ्नैः क्रमशः सीता-माण्डवी-ऊर्मिला-श्रुतकीर्तयः
परिणीता इति-
पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम्।
यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे।।(11 - 54)
अस्मिन् श्लोके तयोरवरजौ इति पदेन रामविवाहानन्तरं लक्ष्मणविवाहकथनं तस्य रामसाहचर्यमात्रेणैव। न तु विवाहक्रमापेक्षया। अन्यथा लक्ष्मणस्य परिवेत्तृतवदोष प्रसङ्गात् इति रघुवंशव्याख्याकारः नारायणः कालिदासस्य कवननैपुण्यं प्रत्यपादयत्।।
समापनम् :-
इतोऽपि इन्दुमती, शूर्पणखा, कुमुद्वती इत्येतासां कथापात्राणि तथा तासां वैशिष्ठ्याणि च संयक् प्रतिपादितानि कालिदासेन। समुद्र इव गम्भीरे इयत्तानि एव मुक्ताफलानि मया उपचितानीति विरमामि।।

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...