Sunday 11 April 2021

श्रीमद्रामायणम् Part VII (श्रीमद्रामायणस्य साहित्यिकं महत्त्वम्)

 


    श्रीमद्वाल्मीकिप्रणीतमेतदादिमहाकाव्यं श्रीमद्रामायणं संस्कृतवाङ्मयस्य अनुपमं रत्नभूतं विद्यते। काव्यक्षेत्रे एतस्य        विलक्षणं साहित्यिकं महत्त्वं वर्तते। तद्यथा -

1.  रसः - मा निषाद प्रतिष्ठां त्वगमः शाश्वतीः समाः।

         यत्क्रौञ्चमिथुनादेकम् अवधीः कामकोहितम्॥ इति क्रौञ्चवधरूपकारुण्यद्योतनघचनात् उद्भूतरामायणे ग्रन्थे करुणरसस्य एव प्राधान्यम् - रामायणे हि करुणो रसः।     नवरुचिरं ग्रन्थरत्नमेतत् श्रीमद्रामायणम्। अत्र यथास्थानं सर्वेषामपि रसानामभिव्यक्तिश्च दृश्यते। तत्र विप्रलम्भशृङ्गारस्य तथा करुणरसस्य चाभिव्यक्तौ चरमोत्कर्षत्वं लक्ष्यते॥

2.  छन्दः - श्रीमदादिकविवाल्मीकिमुखात् निर्गतस्य अनुष्टुभ् छन्दसः एव अत्र प्राधान्यं वर्तते। सर्गान्ते उपजाति- भुजङ्गप्रयात-पुष्पिताग्रा इत्यादीनि अन्यच्छन्दांसि अपि लभ्यन्ते॥

3.  अलङ्कारः - श्रीमद्रामायणे अनुप्रास-यमक-उपमा-रूपक-उत्प्रेक्षा-अर्थान्तरन्यासादि शब्दार्थालङ्काराः स्वाभाविक-तया प्रयुक्ताः॥

4.  भाषा भावश्च - श्रीमद्रामायणे काव्यसौन्दर्यदृष्ट्या भाषा सहजा सरला प्रवाहात्मिका च वर्तते॥

5.  पञ्चसन्धयः - श्रीमद्रामायणे मुखसन्धिः, प्रतिमुखसन्धिः, गर्भसन्धिः, विमर्शसन्धिः, निर्वहणसन्धिश्च इत्यादि पञ्चसन्धयः यथासन्दर्भं प्रयुङ्क्ताः दृश्यन्ते॥

इत्थं रघुवंशं, जानकीहरणम्, रामायणचम्पूः,उत्तररामचरितम् इत्यादि ग्रन्थानाम् उपजीव्यत्वात् श्रीमद्रामायणस्य काव्य-वैशिष्ट्यं, साहित्यिकमहत्त्वं च स्वयमेव सिद्ध्यति॥

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...