पञ्चमं भवति असन्देहः। यथा स्थूलपृषतीम् इत्यत्र अत्र बहुव्रीहिसमासः वा तत्पुरुषसमासः इति सन्देहो जायते। अतः तत्सन्देहः अपवार्यः। सन्देहदूरीकरणाय व्याकरणाध्ययनम् आवश्यकम्॥ अतः अस्माभिः, एतत् मनसि सर्वथा संयक् निधातव्यं यत्, यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्। स्वदनः श्वजनो माभूत् सकलं शकलं सकृत् शकृत्॥ अपशब्दनिवारणार्थं तथा अपशब्दप्रयोगनिरसनार्थं च व्याकर-णाध्ययनमावश्यकम्। "एकः शब्दः, संयक् ज्ञातः, शास्ज्ञान्वितः, सुप्रयुक्तः, स्वर्गे लोके च कामदुघ् भवति" इति वचनं व्याकरणाध्ययनावश्यकत्वं द्रढयति॥
Subscribe to:
Post Comments (Atom)
IN THE COMPANY OF KRISHNA - 19. SANDIPANI (GURU)
After leaving the people of Ambadi, Vasudeva sent his sons, Rama and Krishna, to study at the ashram of the great sage Sandipani, followin...
-
Hugli River , Hugli also spelled Hooghly , river in West Bengal state, north-eastern India . An arm of the Ganges (Ganga) River , i...
-
All creatures have food so long as they live, and they eat it too. · “Prithivyamm thr...
-
In Tamil Nadu, there is a district called Karur. This place is situated between Tiruchirappalli and Erode. It was embellished with the r...
No comments:
Post a Comment