Thursday 10 September 2020

निरुक्तम् Part I


वेदस्य षडङ्गेषु चतुर्थं भवति निरुक्तम् । वेदस्य "निरुक्तं  श्रोत्रमुच्यते"। वेदभाष्यकारः श्रीसायणाचार्यः स्वकीये चतुर्वेद-भाष्यनामके ग्रन्थे भूमिकायां "अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्" इति अर्थात् वेदानामर्थज्ञाने निरपेक्षतया अथवा निःशेषरूपेण पदानां व्युत्पत्तिं यद्वदति तत् निरुक्त-मित्युच्यते॥

                                                  ..... अनुवर्तते......., 

No comments:

Post a Comment

TEACHING FROM YAJURVEDA

Yajurveda contains both prose passages called Yajus and Verses called Ruks.   The following is a Yajus generally sung at the end of a sacrif...