यास्कनिरुक्ते, नैघण्टुकम्, नैगमम्, दैवतमिति
काण्डत्रयमस्ति। एतत्त्रयात्मकस्य निरुक्तिमूलस्य विस्तरशः व्याख्यानं यास्केनैव
कृतमस्ति। मूलसूत्रेषु स्वीकृतानां पदानामर्थविवरणं वेदमन्त्रपदाञ्च उदाहरति।
एतद्विहाय, अन्तिमे, परिशिष्ठरूपेण अधिस्तुतिः इति वेदमन्त्रैक-व्याख्यनरूपं
प्रकरणमस्ति। प्रथमे नैघण्टुककाण्डे पृथिवी, हिरण्यम्, अन्तरिक्षम्, साधारणम्,
रशमी,दिक्, रात्रिः, उषस्, अहस्, मेघः, वाक्, उत्कः, नदी, अश्वः आधिष्ठोपयजनम्
इत्यादीनां पदानां, तथा ज्वलतीति आर्थिकानां धातूणांश्च विवरणं दृश्यते॥
Sunday, 13 September 2020
निरुक्तम् Part IV
Subscribe to:
Post Comments (Atom)
IN THE COMPANY OF KRISHNA - 23. WIVES OF KRISHNA
The Marriages of Krishna Rukmini Rukmini, princess of Vidarbha, loved Krishna. Her brother Rukmi wanted her to marry Sisupala, but she...
-
In Tamil Nadu, there is a district called Karur. This place is situated between Tiruchirappalli and Erode. It was embellished with the r...
-
Hugli River , Hugli also spelled Hooghly , river in West Bengal state, north-eastern India . An arm of the Ganges (Ganga) River , i...
-
All creatures have food so long as they live, and they eat it too. · “Prithivyamm thr...
No comments:
Post a Comment