Friday, 11 September 2020

निरुक्तम् Part II

 

    वेदाङगेषु शिक्षा वेदानां बाह्यभूतानां शाब्दिकतत्त्वानां निरूपणं करोति। परं तु निरुक्तं तावत् वेदानां आन्तरिकभूतानां आर्थिकतत्त्वानां स्पष्टतया निरूपणं करोति। वेदामन्त्राणामर्थं विशेषतः अर्थविर्णये दुरवगमभूतानां झर्फरी तुर्फरी इत्यादीनां वेदबोधितपदानामर्थं सुगमरूपेणथा - सुचन्द्र इति पदस्य सुश्चन्द्र इति, कर्णाभ्यां इत्यस्य कर्णेभिः इति, जयति इत्यस्य जयते इति पदानि वेदेषु दृश्यमानाना-मेतादृशानां पदानां वर्णागमः, वर्णविपर्ययः, वर्णविकारः, वर्णविलोपः इत्यादीनामर्थनिर्णयं व्याख्याति निरुक्तम्

                                                      ..... अनुवर्तते.......,

No comments:

Post a Comment

IN THE COMPANY OF KRISHNA - 17. QUEEN KUNTI

  Queen Kunti and Lord Krishna shared a deep and special bond. Kunti was Krishna’s paternal aunt, the sister of his father, Vasudeva. Thoug...