Saturday, 12 September 2020

निरुक्तम् Part III

 

पुरा निरुक्तग्रन्थानि बहूनि बहुभिर्महर्षिभिः कृतानि आसन्। पुरा यास्क-कालव-गार्भ्य-शाकपूणि-तैकिटिः इत्याख्याः महर्षयः, वेदार्थनिर्णये अनितरसाधारणसन्देहदूरीकर्तारः निरुक्तकर्तारः विररेजुः। तेषां कालस्तावत् नैरुक्तसमयः इति कथितोऽभवत्। एतैः कृतेषु निरुक्तग्रन्थेषु यास्कनिरुक्तमेव संप्रति उपलभ्यते॥

 

                              ..... अनुवर्तते.......,

No comments:

Post a Comment

IN THE COMPANY OF KRISHNA - 22. VIDURA

  Vidura and Krishna shared a deep and meaningful relationship based on love, respect, and devotion. Krishna saw Vidura as a wise and honest...