Tuesday, 8 September 2020

छन्दः शास्त्रम् Part II

 

    वेदस्य षडङ्गात्मकस्य छन्दः शास्त्रस्य  प्रप्रथमः  प्रवर्तकः पिङ्गलाचार्याख्यो महर्षिः। अनेन महर्षिणा कृतं छन्दःसूत्रम् नाम ग्रन्थः लोकप्रसिद्धः। एषः ग्रन्थः सूत्ररूपेण अष्टभागेन विभक्तः भवति। अस्मिन् ग्रन्थे वैदिक तथा लौकिकभेदैः छन्दसां वर्णनं कृतम्। प्राचीनपरम्परायां गद्यमपि पद्यात्मकीयछन्दोयुक्तवत् स्वीकृतम्। निरुक्तवृत्तिग्रन्थे "नाच्छन्दसि वागुच्चरति" इति दुर्गाचार्येन उल्लिखितम् । "छन्दोहीनो न शब्दोऽस्ति न छन्दः शब्दवर्जितम्" इति भरतमुनेरभिप्रायः॥                                                          ..... अनुवर्तते......., 

No comments:

Post a Comment

IN THE COMPANY OF KRISHNA - 21. UDDHAVA

  After finishing their education at Sage Sandipani's ashram, Rama and Krishna returned to Mathura. They began to miss their loved ones ...