पुष्पाणि बहुविधानि सन्ति। तानि अधिकृत्य किञ्चित् जानीमः-
  1.  प्रकृतेः हासः वा विलासः वा पुष्पैः ज्ञायते। 
  2. पुष्पनिरीक्षणेन
मानसिकं स्वास्थ्यं तथा मनोरमं च भवति।
  3.  पुष्पविकसनं प्रफुल्लनं वा मनुष्याणाम् उन्नतिं
सूचयति।
  4.  पुष्पैः बहुविधानि औषधानि उत्पाद्यन्ते। 
  5. पुष्पाञ्जनं
नेत्रदोषं दूरीकरोति।
  6. puÚag-mNdar-daifmI-vkul-Am&[al-paqlI-Ôae[-xuÄUr-
    cMpk-rsal-ketkI-maxvI-zaMyk-AkR-kLhar-seviNtka-  ibLv-krvIr-kuNd-tulsI-rajIv-prag-pairjat-mnaeriÃt-
   jatI-nvmi‘ka-Azaek-nIlaeTpl
#TyaidiÉrnekE> zuKl-
   nIl-pIt-rKt-hirt-kipz-icÇeTyaidivivxv[aRTmकानि  
   pu:पाणि सन्ति।
  7. एतानि पुष्पाणि समेत्य पुष्पाञ्लिभिः देवताः
स्तूयन्ते।
  8. पुष्पास्त्रः पुष्पायुधः
इति कामदेवः मन्यते।
  9.वसन्तऋतुः "मासो नु पुष्पाकरः" इति
आह्वयते।
 10.  पुष्पोपजीवी इति मालाकारः कथ्यते। 
 11.पुष्पैः
गृहानि अधानिकासु विधाय, मालारूपेण  च
मन्दिराणि           अलङ्क्रियन्ते।
No comments:
Post a Comment