Sunday 4 October 2020

इतिहासपुराणानि Part II

         इतिहासपुराणसमयस्तावत्  संस्कृतवाङ्मयस्य वैदिकलौकिक-कालयोरन्तरेऽर्धपथो भवति। इतिहासपुराणेषु लौकिकसंस्कृतापेक्षया वैदिकसंस्कृतसमानतया आर्षिकशब्दप्रयोगाः वैयाकरणात् स्वतन्त्राः आर्षत्वात् साधवः इति अमन्यन्त। आख्यान-इतिहास-पुराणादि शब्दाः वेदैः पूर्वं प्रतिपाद्यमानत्वात्  "इतिहासपुराणाभ्यां वेदः समुपबृंहयेत्" इति सूक्तिमनुसृत्य इतिहासपुराणादयः वैदिकविषयाविष्करणाय महर्षिवचोभिः परिपुष्टा जाता। यम-यमीसंवादः, पुरूरव-ऊर्वशीसंवादः इत्यादीनि आख्यानानि वैदिक-साहित्येषु नाटकीय-आख्यायिकभूताः बहवः अंशाः दृश्यन्ते। प्रायशः एतद्युज्यते यत् वैदिकाः अर्वाचीन-नाटकीयांशैः, लौकिकाः पुरातनीयैः आख्यायिकांशैश्च निवेशिताः इत्यत्र न कोऽपि संशयः वर्तते॥      

                                             ..... अनुवर्तते.......,

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...