Tuesday 22 June 2021

महाकविना कालिदासेन कृतं रघुवंशमहाकाव्यम्



                                                                            




                    महाकविना कालिदासेन कृतं रघुवंशमहाकाव्यम्

प्रथमे सर्गे श्लोकाः (1 - 10)

रघुवंशम् -

       महाकविः कालिदासः रघुवंशमहाकाव्यं प्रणीतवान्। तस्मिन् रघुवंशमहाकाव्ये रघोः वंशस्य कथा विरचिता अस्ति। अस्मिन् महाकाव्ये एकोनविंशतिसर्गाः (19 ) सन्ति। अत्र सूर्यवंशे जातानां नृपाणां चरितानि वर्णितानि सन्ति। दिलीपः, रघुः, अजः, दशरथः, रामः, कुशः इत्यादीनां महाराजानां वर्णिताः कथाः क्रमशः भवन्ति। दशमसर्गाद् आरभ्य पञ्चदशसर्गपर्यन्तं रामस्य कथा वर्णिता विलसति। अन्तिमसर्गे (19) अग्निवर्णनाम्नः नृपस्य राज्याभिषेकेन सह समाप्यते॥ 

 रघुवंशमहाकाव्ये प्रथमे सर्गे किञ्चित् आस्वादयामः॥

 

1.  वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।

जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥1॥

वागर्थौ उत शब्दार्थौ इव परस्परं नित्यसंबद्धौ, तथा एतस्य लोकस्य माता-पितरौ अर्थात् वाग्रूपिणीं पार्वतीदेवीं अर्थरूपिणं भगवन्तं परमेश्वरं च शब्दार्थज्ञानसम्पाद-नाय अहं प्रणमामि इति कालिदासः स्तौति॥1॥

2.  क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः।

तितीर्षुः दुस्तरं मोहादुडुपेनास्मि सागरम्॥2॥

अस्मिन् श्लोके रघुवंशस्य महत्त्वं वर्णितमस्ति। सूर्यात् उत्पन्नः रघुवंशः कुत्र? अल्पपदार्थग्रहणसमर्था मम बुद्धिः कुत्र? अज्ञानवशात् अल्पकारेण पोतेन दिर्गमभूतं सागरं तरितुम् अहम् इच्छामि। सूर्यवंशः दुस्तरः महान् समुद्रः, मम अल्पबुद्धिः अल्पपोतः इव अस्ति॥2॥

3.  मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम्।

प्रांशुलभ्ये फले लोभात् इद्बाहुरिव वामनः॥3॥

कालिदासनामा अहं मूर्खः सन् महाकवीनां कीर्तिं प्रार्थयामि। एतादृशं मम कर्म तावत् उन्नतैः पुरुषैः प्राप्तुं योग्याय फलाय, वामनः इव लोभवशात् स्वभुजौ उपरि प्रसार्य प्रयत्नकरणेन इतरेषाम् अपहासपात्रतां प्राप्स्यामि॥3॥

4.  अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभिः।

मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः॥4॥

अथवा वाल्मीकि-व्यास-भासादिभिः पूर्वकविभिः एतस्य सूर्यवंशस्य वाग्रूपं द्वारं संयक् उद्घाटितं भवति। यथा मणिषु वज्रसूच्या कृते रन्ध्रे सूत्रस्य गतिः सरला भवति, तथैव अहमपि पूर्वसूरिभिः कृतं मार्गमनृसृत्य सरलतया सूर्यवंशवर्णनं कर्तुं समर्थो भविष्यामि॥4॥

5.  सोऽहमाजन्मशुद्धानाम् - आफलोदयकर्मणाम्।

आसमुद्रक्षितीशानाम् - आनाकरथवर्त्मनाम्॥5॥ (रघूणामन्वयं वक्ष्ये)

सः तादृशमन्दमतिः अहं तावत्, जन्मनः आरभ्य संस्कारविशेषैः शुद्धानां, कार्यसिद्धिपर्यन्तं स्वकर्मसु निरतानां, समुद्रपर्यन्तं विद्यमानस्य भूमण्डलस्य नायकानां, देवलोकपर्यन्तं स्वकीयैः रथैः गन्तुं समर्थानां रघुवंशीयानां नृपाणां वर्णनं करिष्यामि॥5॥

6.  यथाविधि हुताग्नीनां यथाकामार्चितार्थिनाम्।

यथापराधदण्डानां यथाकालप्रबोधिनाम्॥6॥(रघूणामन्वयं वक्ष्ये)

विधिपूर्वकं यागादिभिः भगवन्तम् अग्निं पूजितवतां, प्रार्थितवतां याचकानां कृते तेषाम् इच्छानुगुणं दानं कृतवतां, दुष्टकर्मेभ्यः तेषाम् अपराधानुसारं दण्डितवताम्, तत्तत्-कालमनुसृत्य दतनुगुणं ज्ञानं प्रप्तवतां रघुवंशीयानां नृपाणाम् अन्वयं वक्तुम् इच्छामि॥6॥

7.  त्यागाय संभृतार्थानां सत्याय मितभाषिणाम्।

यशसे विजिगीषूणां प्रजायै गृहमेधिनाम्॥7॥(रघूणामन्वयं वक्ष्ये)

प्रजानां विकसादि कल्याणाय धारण-पोषणादि धर्मरक्षणाय धनसङ्ग्रहं कृतवतां, सत्यधर्मपालनार्थम् अल्पमेव भाषणं कृतवतां, कीर्तिसम्पादनाय अन्यदेशराजान् विजेतुम् इष्टवतां, सन्ततिलाभार्थमेव विवाहबन्धनेन गृहस्थधर्मम् आचरणं कृतवतां रघुवंशीयानां नृपाणाम् अन्वयं कथयिष्यामि॥7॥

8.  शैशवेऽभ्यस्तविद्यानां यौवने विषयिषिणाम्।

वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥8॥(रघूणामन्वयं वक्ष्ये)

बाल्यावस्थायां विद्याभ्यासं समग्रतया कृतवतां, यौवनावस्थायां भोगादि विषयान् अनुभोक्तुम् इष्टवतां, वृद्धावस्थायां महर्षीणां जीवनवृत्तिम् आश्रितानां, अन्तिमदशायाम् अर्थात् मृत्युसन्दर्भे योगाभ्यासं कृत्वा समाधिविधानेन शरीरत्यागं कृत्वा मोक्षं प्राप्तवतां रघुवंशीयानां नृपाणाम् अन्वयं कथयितुम् इच्छामि॥8॥

9.  रघूणाम् अन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्।

तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः॥9॥

महाकविकालिदासनामा अहम् अल्पज्ञोऽपि, रघुवंशीयानां नृपाणाम् आजन्मशुद्धि-विधिपूर्वकयज्ञानुष्ठान-परोपकाराय धनसम्पादन-तत्तदवस्थोचितकर्माचरणादि पुण्गुणगणैः निरन्तरं श्रुत्वा, तादृशनृपाणाम् अन्वयम् अर्थात् रघुवंशमहाकाव्यमं चपलबुद्धियुक्तः अथवा विरचनरूपचपलतायै प्रेरितोऽस्मि॥9॥


10. तं सन्तः श्रोतुमर्हन्ति सदसद्-वयक्तिहेतवः।

     हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा॥10॥


आजन्मशुद्धिप्रभृति- तत्तदवस्थोचितकर्माचरणादिगुणयुक्तानां नृपाणाम् अन्वयं, मम काव्यस्य गुण-दोषज्ञाः सज्जनाः श्रोतुं समर्थाः भवन्ति। यतो हि सुवर्णस्य शुद्धिः तथा अशुद्धिः अर्थात् इतरलोहसंयुक्तेन जातः दोषः इत्युक्ते गुणदोषयोः परीक्षा उत संशोधनम् अग्नौ संस्थाप्य एव ज्ञातुं शक्यते। अतः मम काव्यं सुवर्णमिति, तद्दोष-अदोषज्ञाः सन्तः अग्नरूपाः इति कविः व्यञ्जनया सूचयति॥10॥

                                                    


No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...