Friday 11 June 2021

चाणक्यदृशा क्रय-विक्रयवस्तूनां स्वरूपलक्षणयोग्यतायाः नियमनम्

 

कौटिल्य इति विख्यातवैभवः विष्णुगुप्तो नामा भारतीयराज नीतिकशास्त्रे अग्रेसरः विलसति। पश्चात् एषः चाणक्य इति च स्तुतः सर्वैः। अनेन रचितमर्थशास्त्रं नाम ग्रन्थरत्नं प्रपञ्चे अत्यन्तं प्रसिद्धमित्यत्र न कोऽपि संशयः। एषः स्वकीयं शास्त्रग्रन्थं पञ्चदश (15) अधिकरणैः, पञ्चाशदधिकशतात्मकैः (150) अधिकारैः, अशीत्यधिकशतात्मकैः (180) प्रकरणैश्च अर्थशास्त्रमिति नामयन् लिलेख। तत्र पञ्चदशसु अधिकरणेषु मण्डलयोनिः इति नामनि षष्ठे अधिकरणे, क्रय-विक्रय-योग्यानां तथा अर्थसम्पादनकारक- वस्तूनां मूलं, तेषां निरीक्षणं, तत्संरक्षणं, तेषां प्रयोजन-मिति विविधविषयाः संयक् चर्चिताः सन्ति।

स्वामी-अमात्य-जनपद-दुर्ग-कोश-दण्ड-मित्राणि प्रकृतयः।

 इति प्रकारप्रकृतिसम्पदधिकृत्य प्रथमं सूत्रम्। प्रकृतयः स्वाम्यमात्यजनपददुर्गकोशदण्डमित्राणि, एताः सर्वाः परस्पर-मुपकुर्वन्ति, तासां सम्पदः अपेक्षितगुणपुष्कलताः इह उच्यन्ते। लोकयात्राविद् राजानमात्मद्रव्यप्रकृतिसम्पन्नमाश्रयेत इति च आगामिप्रकरणान्तरे उक्तं भवति। अत्र इयमात्मसम्पदेषा प्रकृति-सम्पदिति एषः विभागः अत्र प्रदर्श्यते। स्वाम्यादयः सप्त। एतानि सप्त अन्योन्यसहकारीणि त्रिविष्टब्धकवदन्योन्याश्रयाणि परस्परं प्रकृष्टमुपकुर्वन्तीत्यतः प्रकृतय इत्याख्यायन्ते।

1. स्वामी - अत्र स्वामी अमात्यादीनां पञ्चानां द्रव्यप्रकृतीना मधिपतिः। अत्र स्वामी द्विविधः राजा युवराजश्च।

2. अमात्यः - एते बुद्धिसहायाः। एते च त्रयः, चत्वारः, द्वादश, षोडश तथा विंशतिरिति विविधात्मकत्वेन मन्त्राधिकारे निर्दिष्टास्सन्ति।   

3. जनपदः – ग्रामादि भेदेन अष्टविधः।व्रज-ग्राम-घोष-जानपदेभ्यः गोसमृद्धि-धान्यसमृद्धि-भोजन-वेष्ठन-वसनसौकर्यसमृद्धिभिः आयसम्पादनम्।

 

4. दुर्गानि - दुर्गम् अन्तर्द्वीपमित्यादिना विभक्तम्। राज्यस्य मुख्यानि भवन्ति दुर्गानि। तत्र गमनागमन-  पर्यवेक्षणेन प्रजाभ्यः शुल्काः लभ्यन्ते।

5. कोशः – कोशो हि रत्नसारफल्गुकुप्यभेदाच्चतुर्विधम्। विविधाभ्यः प्रजाभ्यः दैनन्दिनीयव्यवस्थानां  सङ्कल्पने राजकीयसर्वविधप्रबन्धनेन अधोनिर्दिष्ठैः माध्यमैः आयः लभ्यते।

खनिः - जीवनोपायभूतानाम् अमूल्यानां रत्न-काञ्चन-वज्र-रसायण-आङ्गारादीनां वस्तूनामुत्पादनेन आयः लभ्यते।

सेतुः - अनेन शकटादिभिः यानैः पर्यटनव्यवस्थां प्रकल्प्य आयसंवर्धनम्।

वनम् - वनेभ्यः वनान्तरेभ्यश्च विशिष्ठानां चन्दन-अगरु-कर्पूर-जतु-मधु-दारुखण्डादीनां वन्यवस्तूनां वन्यपशूणां च द्वारा आयसंपादनम्।

वणिक्पथः - प्रकृतीनां दैनन्दिनजीवनोपायसहकारभूतानि क्रय-विक्रयात्मकानि पण्यवस्तूनि विपणिभ्यः पण्यवीथिका-भिश्च सम्पाद्यन्ते। अनेन शुल्करूपाः करकूपाः अर्थात्मिकाः आयाः संलभ्यन्ते।

6. दण्डः - दण्डश्चतुर्विधो भवति रथ-गज-तुरग-पदातिभेदात्।

दण्डमूलो हि कोशः।

7. मित्राणि - मित्रं सहज-कृत्रिम-प्रकृतभेदेन त्रिप्रकारम्।

      यद्यपि राजनीतिः युगे युगे परिवर्तमानम्, देशे देशे विभिन्नं सत् वैविध्यं भजते । युगधर्मानुसारं राजधर्मोऽपि परिवर्तनशीलः दृश्यते । देशे विदेशेष्वपि आधुनिकराज्य-शास्त्राणां भाषाः भिद्यन्ते, न तु सार्वजनीना नीतयः । यतः जनाः=प्रजाः राज्ञः सकाशात् रक्षणम् इच्छन्ति । राजा तु प्रजाः सर्वाः पुत्रवत् रक्षेत् । न तु पीडयेत् । तादृशः राजा प्रत्यक्ष-देवता  इति प्रशंसापात्रं भवति

अस्मिन् ग्रन्थे षण्मासपर्यन्तं क्षुधानिवारणाय तत्कालीनाः वैद्याः विविधाः गोलिकाः निर्मान्ति स्म, अपि च अन्नं पानीयं च अक्षयं कर्तुम् औषधानि तत्काले आसन्निति वर्णितमस्ति । शत्रुजयार्थं नानाविधाः कृत्याऽऽभिचारिकाः क्रियाश्च समन्त्र-प्रयोगाः वर्णिताः सन्ति । कौटल्यः स्वस्य अर्थशास्त्रस्य स्वयमेव व्याख्यां चकार । तत्र कारणं च एवम् ब्रवीति । यथा-

द्ष्ट्वा विप्रतिपत्तिं बहुधा ग्रन्थेषु सूत्रकाराणाम् ।

स्वयमेव विष्णुगुप्तश्चकार सूत्रं च भाष्यं च ॥ इति ।

अस्य ग्रन्थस्य कर्तुः गर्वोक्तिः एवमस्ति-

येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।

अमर्षेणोद्धृतान्याशु तेन शास्त्रमिदंकृतम् ॥ इति


(27.05.2021 तमे दिने 03.00 वादनसमये प्रचलितायां अन्तर्राष्ट्रियअन्तर्जालीय-सङ्गोष्ट्यां काचिगूडा, हैदराबाद्, तेलुङ्गानाराष्ट्रे विद्यमान बद्रुका कलावैज्ञानिककला शालायाः संस्कृतविभागे उस्मेनिया विश्वविद्यालयः, हैदराबाद्, तेलुङ्गानाराष्ट्रे विद्यमानात् संस्कृतविभागात् वरिष्ठप्राध्यापिका भूत्वा निवृत्ता डा. पि. शशिरेखा महोदया, विष्णुगुप्त-कौटिल्यनाम्ना महात्मना चाणक्यदृशाक्रय-विक्रयवस्तूनां स्वरूपलक्षणयोग्यतायाः नियमनम् (Kautilya on Quality control of commodities) इति शीर्षके उपन्यासं कृतवती। तच्छ्रुत्वा तदधिकृत्य मया स्वकीयया वाचा लिखितः अयं व्यासः। अस्य कार्यक्रमस्य निर्देशकः श्रीमान्, डा.एम. श्रीनिवासः, उपप्रांशुपालः तथा संस्कृतविभागाध्यक्षः। अस्य कार्यक्रमस्य संयोजिका प्राध्यापिका श्रीमती. डा. सि. भवानी त्रिपुरा ॥) 

 

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...