Saturday 8 July 2017

मधुरं नगरम् मधुरान्तकं नगरम्

 


       Image result for image of rama in madurantakam

तमिल्नाडु राज्ये चेङ्गल्पट्  मण्डले मधुरान्तकम् इति दिव्यक्षेत्रमस्ति I  तत्र श्रीमत् करुणाकरस्वामिनः दिव्यमन्दिरमस्ति I  तत्रैव रमणीयरूपेण  भगवान् श्रीरामचन्द्रमूर्तिः  स्वभार्यया श्रीसीतादेव्या अनुजेन लक्ष्मणेन सह विलसति I


                                         Image result for image of lake in madurantakam

एकदा तस्मिन् मधुरान्तकनगरे महती वृष्टिरभवत् I  तेन  तस्मिन् नगरे विद्यमानः महाकासारः भग्नप्रायः आसीत् I  तदा  करुणामूर्तिः काकुत्स्थः श्रीरामः  महता दयया  तं कासारं तन्नगरजनान्  च  ररक्ष I  अतः  मधुरान्तकनगरस्य रामः कासाररक्षकरामः  उत  द्रमिडभाषायां  एरी कात्त रामः  इति  आह्वयते I किञ्च   तत्क्षेत्रं  वकुलवृक्शैर्भरितं   अरण्यमिव विद्यमानत्वात्  वकुलारण्यक्षेत्रमिति कथ्यते I  सहस्रवर्षात् पूर्वं  विशिष्टाद्वैतप्रवर्तकाचार्यः श्रीरामानुजवर्यः स्वगुरोः सकाशात्  अनुग्रहं लब्ध्वा तेनाचार्येण पञ्चसम्स्कारैश्च पावितः बभूव I  अतः तन्नगरम्  द्वयाविर्भूतक्षेत्रं उत  द्रमिडभाषायां  द्वयं विलैन्द क्षेत्रम्  इति च कथ्यते I  अस्मिन्नगरे एव श्री भाषय्कारः श्रीरामानुजवर्यः गृहस्थाश्रमे पञ्चकक्षवेष्टिकावस्त्रेण धार्यमाणः वर्तते विना संयासिनः वस्त्रं वा रूपम्  II               


                                                 Image result for image of ramanujan in madurantakam

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...