Tuesday 6 October 2020

इतिहासपुराणानि Part IV

 श्रीमद्रामायण-श्रीमन्महाभारतयोः इति द्वयोः इतिहासयोः श्रीमद्रामायणं पुरातनम्। श्रीमद्रामायणे दृश्यमानानां वर्ण्यमानानां रघु-दशरथ-रामप्रभृतीनां सूर्यवंशीयानां  राज्ञां, वसिष्ठ-विश्वामित्र-अगस्त्य-भरद्वाजादिमहर्षीणां, वालि-सुग्रीवनामयोः सहोदरयोः, रावण-कुम्भकर्ण-विभीषणानामानां भ्रातॄणां, हनुमान्, जाम्बवान् इति  नेतॄणां नायकानांश्च अनेककथापात्राणां वर्णनं श्रीमन्महाभारतेऽपि लभ्यते। श्रीमन्महाभारते वनपर्वणि युधिष्ठिरसमाश्वसनरूपेण "रामोपाख्यानम्" इति कथनं सर्वैरपि  ज्ञातुं द्रष्टुं च शक्यते॥   

 

                                        ..... अनुवर्तते.......,

No comments:

Post a Comment

TEACHING FROM YAJURVEDA

Yajurveda contains both prose passages called Yajus and Verses called Ruks.   The following is a Yajus generally sung at the end of a sacrif...