इतिहासः इत्यस्य निरुक्तदिशा "इति ह आस" अर्थात् इत्थम् आसीत् उत एवं समभवत् इत्यर्थसिद्धिः। अतः पुरा संभूतानि चरितानि बहूनि इतिहास तथा पुराणात्मकानि भवन्ति। वस्तुतः आख्यानमित्यस्य पुरातनकथनमित्येव भवति। संस्कृतभाषायां विद्यमानानि कथाख्यानादीनि इतिहासपुराणसंज्ञया, इतराणि अन्यानि काव्यसंज्ञया च व्यपदिश्यन्ते। संस्कृतभाषायां द्वे इतिहासे भवतः। ते श्रीमद्रामायणं श्रीमन्महाभारतञ्च। तयोः इतिहासयोः द्वयोः श्रीमद्रामायणं प्रथमं तथा श्रीमन्महाभारतं द्वितीयमिति सर्वपण्डितपिण्डितसम्मतम्॥
Subscribe to:
Post Comments (Atom)
BOOK REVIEW - STORIES OF THE NORTH EAST - LAPBAH - VOLUME I
Editor: KYNPHAM SIONG NONGKYNRIH and RIMI NATH Publisher: PENGUIN BOOKS Genre: Contemporary Fiction Book buy link: @Amaz...

-
Author: Akhil P. Dharmajan Publisher: DC Books in Malayalam; Harper Collins India (Harper Fiction) in English Transl...
-
All creatures have food so long as they live, and they eat it too. · “Prithivyamm thr...
-
In Tamil Nadu, there is a district called Karur. This place is situated between Tiruchirappalli and Erode. It was embellished with the r...
No comments:
Post a Comment