Saturday 3 October 2020

इतिहासपुराणानि Part I

     "भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा" इति आभाणकः अस्माकं भारतदेशस्य संस्कृतभाषा तथा अस्माकं भारतीयानांच संस्कृतिश्च अनितरसाधारणा तथा समस्तलोकसमेषां सम्मता इति उद्घोषयति। एतद्विषयं करतलामलकीकरोति अस्माकं भारतदेशस्यश्रीमद्रामायणं श्रीमन्महाभारतमिति इतिहासद्वयम्। श्रीमद्रामायण-महाभारत-मितीतिहासद्वयं चतुर्वेदानां तथा तत्तद्वेदानां षड्वेदाङ्गानां च सारं निष्पिष्य सर्वान् मानवान् नेये मार्गे नयन् समस्तलोकपावनात्मकं  सुषमया शोभयद्विराजते। समस्तजनपावनं सकललोकपापशमार्हं सर्वशास्त्रातिरिक्तसारं समस्तसाक्षराणां नेत्रात्मकं विलसति एतदितिहासद्वयम्॥

                                                ..... अनुवर्तते.......,

No comments:

Post a Comment

TEACHING FROM YAJURVEDA

Yajurveda contains both prose passages called Yajus and Verses called Ruks.   The following is a Yajus generally sung at the end of a sacrif...